ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 288.

                     7. Upādāparitassanāsuttavaṇṇanā
    [7] Sattame upādāparitassananti gahaṇena uppannaṃ paritassanaṃ.
Anupādāaparitassananti agahaṇena aparitassanaṃ. Rūpavipariṇāmānuparivatti
viññāṇaṃ hotīti "mama rūpaṃ vipariṇatan"ti vā "ahu vata metaṃ, dāni vata me
natthī"ti vā ādinā nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti.
Vipariṇāmānuparivattijāti vipariṇāmassa anuparivattito vipariṇāmārammaṇacittato jātā.
Paritassanādhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuppādā ca. Cittanti
kusalacittaṃ. Pariyādāya tiṭṭhantīti pariyādiyitvā tiṭṭhanti. Uttāsavāti
sauttāso. Vighātavāti savighāto sadukkho. Apekkhavāti sālayo. Upādāya ca
paritassatīti gaṇhitvā paritassako nāma hoti. Na rūpavipariṇāmānuparivattīti
khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hotīti vattuṃ
vaṭṭati. Sattamaṃ.
                   8. Dutiyaupādāparitassanāsuttavaṇṇanā
    [8] Aṭṭhame taṇhāmānadiṭṭhivasena desanā katā. Iti paṭipāṭiyā catūsu
suttesu vaṭṭavivaṭṭameva kathitaṃ. Aṭṭhamaṃ.
                      9. Kālattayaaniccasuttavaṇṇanā
    [9] Navame ko pana vādo paccuppannassāti paccuppannampi
kathāva kā, aniccameva taṃ. Te bhikkhū atītānāgataṃ aniccanti sallakkhetvā
paccuppanne kilamiṃsu, atha nesaṃ ito atītānāgatepi 1- "paccuppannaṃ
aniccan"ti vuccamāne 2- bujjhissantīti ajjhāsayaṃ viditvā satthā
puggalajjhāsayena imaṃ desanaṃ desesi. Navamaṃ.
@Footnote: 1 Sī. atītānāgatatopi, Ma. atītānāgatopi     2 Ma. vuccamāno



The Pali Atthakatha in Roman Character Volume 12 Page 288. http://84000.org/tipitaka/read/attha_page.php?book=12&page=288&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6346&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6346&pagebreak=1#p288


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]