ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 281.

Vā attānan"ti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu
rūpārūpamissako attā kathito. Tattha "rūpaṃ attato samanupassati, vedanaṃ, saññaṃ,
saṅkhāre, viññāṇaṃ attato samanupassatī"ti imesu pañcasu ṭhānesu ucchedadiṭṭhi
kathitā, avasesesu sassatadiṭṭhīti evamettha paṇṇarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo
honti, tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā.
    Evaṃ kho gahapati āturakāyo ceva hoti āturacitto cāti kāyo nāma
buddhānampi āturoyeva. Cittaṃ pana rāgadosamohānugataṃ āturaṃ nāma. Taṃ idha
dassitaṃ. No ca āturacittoti idha nikkilesatāya cittassa anāturabhāvo dassito.
Iti imasmiṃ sutte lokiyamahājano āturakāyo ceva āturacitto cāti dassito,
khīṇāsavā āturakāyā anāturacittā, satta sekkhā neva āturacittā, na
anāturacittāti veditabbā. Bhajamānā pana anāturacittataṃyeva 1- bhajantīti. Paṭhamaṃ.
                        2. Devadahasuttavaṇṇanā
    [2] Dutiye devadahanti devā vuccanti rājāno, tesaṃ maṅgaladaho, sayaṃ
jāto vā so dahoti, tasmā "devadaho"ti vutto. Tassa avidūre nigamo
devadahantveva napuṃsakaliṅgavasena saṅkhyaṃ gato. Pacchābhūmagamikāti pacchābhūmaṃ
niviṭṭhajanapadaṃ gantukāmā. Nivāsanti temāsaṃ vassāvāsaṃ. Apalokitoti āpucchito.
Apalokethāti āpucchatha. Kasmā theraṃ āpucchāpeti? te sabhāre kātukāmatāya.
Yo hi ekavihāre vasantopi santikaṃ na gacchati pakkamanto anāpucchā
pakkamati, ayaṃ nibbhāro nāma yo ekavihāre vasantopi āgantvā passati.
Pakkamanto āpucchati, ayaṃ sabhāro nāma. Imepi bhikkhū bhagavā "evamime sīlādīhi
vaḍḍhissantī"ti sabhāre kātukāmo āpacchāpeti.
@Footnote: 1 Sī. āturacittataṃyeva



The Pali Atthakatha in Roman Character Volume 12 Page 281. http://84000.org/tipitaka/read/attha_page.php?book=12&page=281&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6193&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6193&pagebreak=1#p281


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]