ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 267.

Anāgataṃ 1- khandhapañcakaṃ tattha chandarāgapaṭinissaggena paṭinissaṭṭhaṃ nāma hoti.
Sabbābhibhunti sabbā khandhāyatanadhātuyo ca tayo bhave ca abhibhavitvā ṭhitaṃ.
Sabbavidunti taṃ vuttappakāraṃ sabbaṃ viditaṃ pākaṭaṃ katvā ṭhitaṃ. Sabbesu dhammesūti
tesveva sabbadhammesu 2- taṇhādiṭṭhilepehi anupalittaṃ. Sabbaṃ jahanti tadeva
sabbaṃ tattha chandarāgappahānena jahitvā ṭhitaṃ. Taṇhakkhaye vimuttanti
taṇhakkhayasaṅkhāte nibbāne tadārammaṇāya vimuttiyā vimuttaṃ. Dasamaṃ.
                       11. Mahākappinasuttavaṇṇanā
    [245] Ekādasame mahākappinoti evaṃnāmako abhiññābalappatto
asītimahāsāvakānaṃ abbhantaro mahāthero. So kira gihikāle kukkuṭavatīnagare
tiyojanasatikaṃ rajjaṃ kāresi. 3- Pacchimabhavikattā pana tathārūpaṃ sāsanaṃ sotuṃ
ohitasotova 4- vicarati. Athekadivasaṃ amaccasahassaparivuto uyyānakīḷikaṃ agamāsi.
Tadā ca majjhimadesato jaṅghavāṇijā taṃ nagaraṃ gantvā bhaṇḍaṃ paṭisāmetvā
"rājānaṃ passissāmā"ti paṇṇākārahatthā rājakuladvāraṃ gantvā "rājā uyyānaṃ
gato"ti sutvā uyyānaṃ gantvā dvāre ṭhitā paṭihārassa arocayiṃsu. Atha rañño
nivedite rājā pakkosāpetvā niyyātitapaṇṇākāre vanditvā ṭhite "tātā
kuto āgatatthā"ti pucchi. Sāvatthito devāti. Kacci vo raṭṭhaṃ subhikkhaṃ
dhammikorājāti. Āma devāti. Atthi pana tumhākaṃ dese kiñci sāsananti. Atthi deva,
na pana sakkā ucchiṭṭhamukhehi kathetunti. Rājā suvaṇṇabhiṅgārena udakaṃ dāpesi.
Te mukhaṃ vikkhāletvā dasabalābhimukhā añjaliṃ paggaṇhitvā "deva amhākaṃ dese
buddharatanaṃ nāma uppannan"ti āhaṃsu. Rañño "buddho"ti vacane sutamatte
@Footnote: 1 cha.Ma.,i. anāgatampi            2 cha.Ma. dhammesu
@3 cha.Ma.,i akāsi               4 cha.Ma.,i. ohitasoto



The Pali Atthakatha in Roman Character Volume 12 Page 267. http://84000.org/tipitaka/read/attha_page.php?book=12&page=267&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5892&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5892&pagebreak=1#p267


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]