ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 266.

Pana kuṭajaṭilo chavo anantamāyo, taṃ pucchathāti. Te gantvā mahāpurisaṃ
pucchiṃsu "tumhehi bhante andhakāraṃ katan"ti. Āma ayaṃ ācariyo maṃ abhisapi,
tasmā mayā katanti. Te gantvā 1- rañño ārocesuṃ. Rājāpi āgantvā
mahāpurisaṃ tumhehi kataṃ bhante"ti pucchi. Āma mahārājāti. Kasmā bhanteti.
Iminā abhisapitomhi, sace maṃ eso khamāpessati, sūriyaṃ vissajjessāmīti. Rājā
"khamāpetha bhante etan"ti āha. Itaro "mādiso jātimā kiṃ evarūpaṃ caṇḍālaṃ
khamāpessati, na khamāpemī"ti, āha.
    Atha naṃ manussā "na kiṃ tvaṃ attano ruciyā khamāpessasī"ti vatvā
hatthesu ca pādesu ca gahetvā pādamūle nipajjāpetvā "khamāpehī"ti
āhaṃsu. So nissaddo nipajji. Punapi naṃ "khamāpehī"ti āhaṃsu. Tato "khama mayhaṃ
ācariyā"ti āha. Mahāpuriso "ahaṃ tāva tuyhaṃ khamitvā sūriyaṃ vissajjessāmi,
sūriye pana uggate tava sīsaṃ sattadhā phalissatī"ti vatthā "imassa sīsappamāṇaṃ
mattikāpiṇaḍaṃ matthake ṭhapetvā etaṃ nadiyā galappamāṇe udake ṭhapethā"ti
āha. Manussā tathā akaṃsu. Ettāvatā saraṭṭhakaṃ rājabalaṃ sannipati. Mahāpuriso
sūriyaṃ muñci. Sūriyaraṃsī āgantvā mattikāpiṇḍaṃ pahari. So sattadhā bhijji.
Tāvadeva so nimmujjitvā ekena titthena uttaritvā palāyi. Satthā imaṃ
vatthuṃ āharitvā "idāni tāva tvaṃ bhikkhūnaṃ santike paribhāsaṃ labhasi, pubbe 2-
panāsi 3- imaṃ kodhaṃ nissāya raṭṭhato pabbājito"ti anusandhiṃ ghaṭetvā atha naṃ
ovadanto na kho te taṃ tissa patirūpantiādimāha. Navamaṃ.
                       10. Theranāmakasuttavaṇṇanā
    [244] Dasame vaṇṇavādīti hānisaṃsavādī. Yaṃ atītaṃ taṃ pahīnanti
atīte khandhapañcake chandarāgappahānena taṃ pahīnaṃ nāma hoti. Anāgatanti
@Footnote: 1 i. te āgantvā  2 cha.Ma.,i. pubbepi   3 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 12 Page 266. http://84000.org/tipitaka/read/attha_page.php?book=12&page=266&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5869&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5869&pagebreak=1#p266


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]