ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 263.

Vatthukāmakilesakāmesu nirapekkhaṃ. Āraññako cātiādi sabbaṃ samādānavaseneva
vuttaṃ. Kāmesu ca anapekkhoti idaṃ suttaṃ devaloke accharāyo dassetvā
āgatena aparabhāge kathitaṃ. Imassa kathitadivasato paṭṭhāya thero ghaṭento
vāyamanto katipāheneva arahatte patiṭṭhāya sadevake loke aggadakkhiṇeyyo
jāto. Aṭṭhamaṃ.
                         9. Tissasuttavaṇṇanā
    [243] Navame dummanoti uppannadomanasso. Kasmā panāyaṃ evaṃ dukkhī
dummano jātoti? khattiyapabbajito hesa, tena naṃ pabbājetvā dupaṭṭasāṭakaṃ
nivāsāpetvā varacīvaraṃ pārupetvā akkhīni añjetvā manosilātelena sīsaṃ
makkhesuṃ. So bhikkhūsu rattiṭṭhānadivāṭṭhānaṃ gatesu "bhikkhunā nāma vivittokāse
nisīditabban"ti ajānanto bhojanasālaṃ gantvā mahāpīṭhaṃ āruhitvā nisīdi.
Disāvacarā āgantukā paṃsukūlikā bhikkhū āgantvā "imināva nīhārena rajokiṇṇehi
gattehi na sakkā dasabalaṃ passituṃ, bhaṇḍakaṃ tāva ṭhapessāmā"ti bhojanasālaṃ
agamaṃsu. So tesu mahātheresu āgacchantesu niccalo nisīdiyeva. Aññe bhikkhū
"pādavattaṃ karoma, tālavaṇṭena 1- vījāmā"ti āpucchanti. Ayaṃ pana nisinnakova
"kativassatthā"ti pucchitvā "mayaṃ avassikā, tumhe pana kativassatthā"ti vutte "mayaṃ
ajja pabbajitā"ti āha. Atha naṃ bhikkhū "āvuso adhunā chinnacūḷosi, ajjāpi
te sīsamūle ūkāgandho vāyatiyeva, tvaṃ nāma ettakesu vuḍḍhataresu vattaṃ
āpucchantesu nissaddo niccalo nisinno, apacitimattampi te natthi, kassa
sāsane pabbajitosī"ti parivāretvā taṃ vācāsattīhi paharantā "kiṃ tvaṃ iṇaṭṭo
@Footnote: 1 Ma. tālapaṇṇena



The Pali Atthakatha in Roman Character Volume 12 Page 263. http://84000.org/tipitaka/read/attha_page.php?book=12&page=263&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5802&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5802&pagebreak=1#p263


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]