ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 261.

Āgato, mā puna evarūpaṃ akāsī"ti santajjetvā agamāsi. Iminā kammena so
dubbaṇṇo ahosi.
    Vipassīsammāsambuddhakāle panesa cittapattakokilo nāma hutvā kheme
migadāye vasanto ekadivasaṃ himavantaṃ gantvā madhuraṃ ambaphalaṃ tuṇḍena gahetvā
āgacchanto bhikkhusaṃghaparivāraṃ satthāraṃ disvā cintesi "ahaṃ aññesu divasesu
rittako tathāgataṃ passāmi ajja pana me imaṃ ambapakkaṃ atthi, dasabalassa taṃ
dassāmī"ti otaritvā ākāse carati. Satthā tassa cittaṃ ñatvā upaṭṭhākaṃ
olokesi. So pattaṃ nīharitvā dasabalaṃ vanditvā satthu hatthe ṭhapesi. Kokilo
dasabalassa patte ambapakkaṃ patiṭṭhāpesi. Satthā tattheva nisīditvā taṃ paribhuñji.
Kokilo pasannacitto punappunaṃ dasabalassa guṇe āvajjetvā dasabalaṃ vanditvā
attano kulāvakaṃ gantvā sattāhaṃ pītisukheneva vītināmesi. Imināssa 1- kammena
saro madhuro ahosi.
    Kassapasammāsambuddhakāle pana cetiye āraddhe "kiṃ pamāṇaṃ karoma, sattayojanappamāṇaṃ.
Atimahantaṃ etaṃ, cha yojanappamāṇaṃ karoma. Idampi atimahantaṃ, pañcayojanaṃ karoma,
catuyojanaṃ, tiyojanaṃ, dviyojanan"ti. Ayaṃ tadā jeṭṭhakavaḍḍhakī hutvā "evaṃ bho
anāgate sukhapaṭijaggitaṃ kātuṃ vaṭṭatī"ti vatvā rajjuṃ ādāya parikkhipanto
gāvutamatthake ṭhatvā "ekekaṃ mukhaṃ gāvutaṃ hotu, cetiyaṃ yojanāvaṭṭaṃ yojanubbedhaṃ
bhavissatī"ti āha. Te tassa vacane aṭṭhaṃsu. Cetiyaṃ sattadivasasattamāsādhikehi
sattahi saṃvaccharehi niṭṭhitaṃ. Iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena
kammena okoṭimako jāto.
    Hatthayo pasadā migāti hatthino ca pasadamigā ca. Natthi kāyasmi tulyatāti
kāyasmiṃ pamāṇaṃ nāma natthi, akāraṇaṃ kāyappamāṇanti attho. Chaṭṭhaṃ.
@Footnote: 1 cha.Ma. iminā



The Pali Atthakatha in Roman Character Volume 12 Page 261. http://84000.org/tipitaka/read/attha_page.php?book=12&page=261&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5758&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5758&pagebreak=1#p261


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]