ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 26.

Hi etāni suttāni desitāni, attho pana sabbattha sadisoyeva. Sabbabodhisattānaṃ
hi bodhipallaṅke nisinnānaṃ na añño samaṇo vā brāhmaṇo vā devo vā
māro vā brahmā vā ācikkhati "atīte bodhisattā paccayākāraṃ sammasitvā buddhā
jātā"ti. Yathā pana paṭhamakappikakāle deve vuṭṭhe udakassa gatamaggeneva
aparāparaṃ vuṭṭhiudakampi gacchati, evaṃ tehi tehi purimabuddhehi gatamaggeneva pacchimā
pacchimā gacchanti. Sabbabodhisattā hi ānāpānacatutthajjhānato vuṭṭhāya paccayākāre
ñāṇaṃ otāretvā taṃ anulomapaṭilomaṃ sammasitvā buddhā hontīti paṭipāṭiyā
sattasu suttesu buddhavipassanā nāma kathitāti.
                          Buddhavaggo paṭhamo.
                          -------------
                           2. Āhāravagga
                        1. Āhārasuttavaṇṇanā
    [11] Āhāravaggassa paṭhame āhārāti. Paccayā. Paccayā hi āharanti attano
phalaṃ, 1- tasmā āhārāti vuccanti. Bhūtānaṃ vā sattānantiādīsu bhūtāti jātā
nibbattā. Sambhavesinoti ye sambhavaṃ jātiṃ nibbattiṃ esanti gavesanti. Tattha
catūsu yonīsu aṇḍajā jalābujā sattā yāva aṇḍakosaṃ vatthikosañca na
bhindanti, tāva sambhavesino nāma, aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā
bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesino nāma,
dutiyacittakkhaṇato pabhūti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato
aññaṃ na pāpuṇanti, tāva sambhavesino nāma, tato paraṃ bhūtā nāma. Athavā
bhūtāti jātā abhinibbattā, ye bhūtā abhinibbattāyeva, na puna bhavissantīti
@Footnote: 1 katthaci balanti likhiyati



The Pali Atthakatha in Roman Character Volume 12 Page 26. http://84000.org/tipitaka/read/attha_page.php?book=12&page=26&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=568&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=568&pagebreak=1#p26


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]