ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 259.

Nipphattiṃ gato, vipassanālakkhaṇe sāriputtatthero, dvīsupi etesu
sammāsambuddhoti. Tatiyaṃ.
                          4. Navasuttavaṇṇanā
    [238] Catutthe appossukkoti nirussukko. Saṅkasāyatīti viharati.
Veyyāvaccanti cīvare kātabbakiccaṃ. Ābhicetasikānanti abhicittaṃ uttamacittaṃ
nissitānaṃ. Nikāmalābhīti icchiticchitakkhaṇe samāpajjanasamatthatāya nikāmalābhī.
Akicchalābhīti jhānapāripanthike 1- sukhena vikkhambhitvā samāpajjanasamatthatāya
adukkhalābhī. Akasiralābhīti yathā paricchedena vuṭṭhānasamatthatāya vipulalābhī,
paguṇajjhānoti attho. Sithilamārabbhāti sithilavīriyaṃ pavattetvā. Catutthaṃ.
                         5. Sujātasuttavaṇṇanā
    [239] Pañcame abhirūpoti aññāpi rūpāni atikkantarūPo. Dassanīyoti
daṭṭhabbayutto. Pāsādikoti dassanena cittaṃ pasādetuṃ samattho. Vaṇṇapokkharatāyāti
chavivaṇṇasundaratāya. Pañcamaṃ.
                      6. Lakuṇṭakabhaddiyasuttavaṇṇanā
    [240] Chaṭṭhe dubbaṇṇanti virūpasarīravaṇṇaṃ. Okoṭimakanti rassaṃ. Paribhūtarūpanti
pamāṇavasena paribhūtajātikaṃ. Taṃ kira chabbaggiyā bhikkhū "āvuso bhaddiya āvuso
bhaddiyā"ti tattha tattha parāmasitvā nānappārakaṃ kīḷanti ākaḍḍhanti parikaḍḍhanti.
Tena vuttaṃ "paribhūtarūpan"ti. Kasmā panesa evarūpo jāto? ayaṃ kira atīte
@Footnote: 1 Sī. jhānaparipanthike, Ma. jhānaparibandhike



The Pali Atthakatha in Roman Character Volume 12 Page 259. http://84000.org/tipitaka/read/attha_page.php?book=12&page=259&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5717&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5717&pagebreak=1#p259


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]