ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 257.

                        2. Upatissasuttavaṇṇanā
    [236] Dutiye atthi nu kho taṃ kiñci lokasminti idaṃ atiuḷārampi
sattaṃ vā saṅkhāraṃ vā sandhāya vuttaṃ. Satthupi kho teti 1- idaṃ yasmā
ānandattherassa satthari adhimatto chando ca pemaṃ ca, tasmā "kiṃ nu kho
imassa therassa satthu vipariṇāmenapi sokādayo nuppajjeyyun"ti jānanatthaṃ pucchati.
Dīgharattanti sūkarakhataleṇadvāre dīghanakhaparibbājakassa vedanāpariggahasuttadesitadivasato
paṭṭhāya atikkantakālaṃ sandhāyāha. Tasmiṃ hi divase therassa ime vaṭṭānugatakilesā
samūhatāti. Dutiyaṃ.
                          3. Ghaṭasuttavaṇṇanā
    [237] Tatiye ekavihāreti ekasmiṃ gabbhe. Tadā kira bahū āgantukā
bhikkhū sannipatiṃsu. Tasmā pariveṇaggena vā vihāraggena vā senāsanesu
apāpuṇantesu dvinnaṃ therānaṃ eko gabbho sampatto. Te divā pāṭiyekkesu
ṭhānesu nisīdanti, rattiṃ pana nesaṃ antare cīvarasāṇiṃ pasārenti. Te attano
attano pattaṭṭhāneyeva nisīdanti. Tena vuttaṃ "ekavihāre"ti. Oḷārikenāti idaṃ
oḷārikārammaṇataṃ sandhāya vuttaṃ. Dibbacakkhudibbasotadhātuvihārena heso 2- vihāsi,
tesaṃ ca rūpāyatanasaddāyatanasaṅkhātaṃ oḷārikaṃ ārammaṇaṃ. Iti dibbacakkhunā
rūpassa diṭṭhattā dibbāya ca sotadhātuyā saddassa sutattā so vihāro oḷāriko
nāma jāto. Dibbacakkhu visujjhīti bhagavato rūpadassanatthāya visuddhaṃ ahosi.
Dibbā ca sotadhātūti sāpi bhagavato saddasuṇanatthaṃ visujjhi. Bhagavatopi therassa
rūpadassanatthañceva saddasuṇanatthañca tadubhayaṃ visujjhi. Tadā kira thero "kahaṃ
@Footnote: 1 cha.Ma.,i. satthupi khoti        2 cha.Ma. hi so



The Pali Atthakatha in Roman Character Volume 12 Page 257. http://84000.org/tipitaka/read/attha_page.php?book=12&page=257&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5674&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5674&pagebreak=1#p257


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]