ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 256.

                           10. Bhikkhusaṃyutta
                         1. Kolitasuttavaṇṇanā
    [235] Bhikkhusaṃyuttassa paṭhame āvusoti sāvakānaṃ ālāPo. Buddhā hi
bhagavanto sāvake ālapantā "bhikkhave"ti ālapanti, sāvakā pana "buddhehi
sadisā mā homā"ti  "āvuso"ti paṭhamaṃ vatvā pacchā "bhikkhave"ti bhaṇanti.
Buddhehi ca ālapite bhikkhusaṃgho "bhante"ti paṭivacanaṃ deti, sāvakehi
"āvuso"ti.
    Ayaṃ vuccatīti yasmā dutiyajjhāne vitakkavicārā nirujjhanti, yesaṃ nirodhā
saddāyatanaṃ appavattiṃ gacchati, tasmā yadetaṃ dutiyajjhānaṃ nāma, ayaṃ vuccati
"ariyānaṃ tuṇhībhāvo"ti ayamettha yojanā. "dhammī vā kathā ariyo vā
tuṇhībhāvo"ti ettha pana kammaṭṭhānamanasikāropi paṭhamajjhānādīnipi ariyo
tuṇhībhāvotveva saṅkhyaṃ gatāni.
    Vitakkasahagatāti vitakkārammaṇā. Saññāmanasikārāti saññā ca manasikāro
ca. Samudācarantīti pavattanti. Therassa kira dutiyajjhānaṃ na paguṇaṃ. Athassa tato
vuṭṭhitassa vitakkavicārā na santato upaṭṭhahiṃsu. Iccassa dutiyajjhānampi
saññāmanasikārāpi hānabhāgiyāva ahesuṃ, taṃ dassento evamāha. Saṇṭhupehīti
sammā ṭhapehi. Ekodibhāvaṃ karohīti ekaggaṃ karohi. Samādahāti sammā
ādaha āropehi. Mahābhiññatanti chaḷabhiññataṃ. Satthā kira iminā upāyena
satta divase therassa hānabhāgiyaṃ samādhiṃ vaḍḍhetvā theraṃ chaḷabhiññataṃ pāpesi.
Paṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 12 Page 256. http://84000.org/tipitaka/read/attha_page.php?book=12&page=256&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5654&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5654&pagebreak=1#p256


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]