ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 255.

                        11. Siṅgālasuttavaṇṇanā
    [233] Ekādame yena yena icchatīti so jarasiṅgālova icchiticchitaṭṭhāne
iriyāpathakappanena sītavātūpavāyanena ca antarantarā cittassādampi labhatīti dasseti.
Sakyaputtiyapaṭiññoti idaṃ devadattaṃ sandhāya vuttaṃ. So hi ettakampi
cittassādaṃ anāgate attabhāve na labhissatīti. Ekādasamaṃ.
                      12. Dutiyasiṅgālasuttavaṇṇanā
    [234] Dvādasame kataññutāti katajānanaṃ. Kataveditāti katavisesajānanaṃ.
Tatridaṃ jarasiṅgālassa kataññutāya vatthu:- satta kira bhātaro khettaṃ kasanti,
tesaṃ sabbakaniṭṭho khettapariyante ṭhatvā gāvo rakkhati. Athekaṃ jarasiṅgālaṃ
ajagaro gaṇhi, so taṃ disvā yaṭṭhiyā pothetvā vissajjāpesi. Ajagaro siṅgālaṃ
vissajjetvā tameva gaṇhi. Siṅgālo cintesi "mayhaṃ iminā jīvitaṃ dinnaṃ,
ahampi imassa dassāmī"ti yāgughaṭassa upari ṭhapitaṃ vāsiṃ mukhena ḍaṃsitvā tassa
santikaṃ agamāsi. Itare bhātaro 1- disvā "siṅgālo vāsiṃ haratī"ti anubandhiṃsu.
So tehi diṭṭhabhāvaṃ ñatvā vāsiṃ tassa santike chaḍḍetvā palāyi. Itare
āgantvā kaniṭṭhaṃ ajagarena gahitaṃ disvā vāsiyā ajagaraṃ chinditvā taṃ
gahetvā agamaṃsu. Evaṃ jarasiṅgāle siyā yā kāci kataññutā kataveditā.
    Sakyaputtiyapaṭiññeti idampi devadattassa ācārameva sandhāya vuttanti.
Dvādasamaṃ.
                      Opammasaṃyuttavaṇṇanā niṭṭhitā
                         ---------------
@Footnote: 1 Sī. khādamānā, ka. kasamānā,



The Pali Atthakatha in Roman Character Volume 12 Page 255. http://84000.org/tipitaka/read/attha_page.php?book=12&page=255&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5633&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5633&pagebreak=1#p255


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]