ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 253.

Katā. 1- Itaraṃ tasseva vevacanaṃ. Cittakkharāti vicitraakkhaRā. Itaraṃ tasseva vevacanaṃ.
Bāhirakāti sāsanato bahibhūtā. Sāvakabhāsitāti tesaṃ tesaṃ sāvakehi bhāsitā.
Sussūsissantīti akkharacittatāya ceva savanasampattiyā ca attamanā hutvā
sāmaṇeradaharabhikkhumātugāmamahāgahapatikādayo "esa dhammathiko"ti sannipatitvā
sotukāmā bhavissanti. Tasmāti yasmā tathāgatabhāsitā suttantā anuggayhamānā
antaradhāyanti, tasmā. Sattamaṃ.
                        8. Kaliṅgarasuttavaṇṇanā
    [230] Aṭṭhame kaliṅgarūpadhānāti kaliṅgaraghaṭikaṃ sīsūpadhānañceva
pādūpadhānañca katvā. Appamattāti sippuggahaṇe appamattā. Ātāpinoti
uṭṭhānaviriyātāpena yuttā. Upāsanasminti sippānaṃ abhiyoge ācariyānañca
payirupāsane. Te kira tadā pātova uṭṭhāya sippasālaṃ gacchanti, tattha sippaṃ
uggahetvā sajjhāyādīhi abhiyogaṃ katvā mukhaṃ dhovitvā yāgupānāya gacchanti. Yāguṃ
pivitvā puna sippasālaṃ gantvā sippaṃ gaṇhitvā sajjhāyaṃ karontā pātarāsāya
gacchanti. Katapātarāsā samānā "mā no 2- pamādena ciraṃ niddokkamanaṃ ahosī"ti
khadiraghaṭakāsu sīse ca pāde ca upadahitvā thokaṃ nipajjitvā puna sippasālaṃ
gantvā sippaṃ gahetvā sajjhāyanti. Sāyaṃ sajjhāyaṃ karontā ca gehaṃ gantvā
bhuttasāyamāsā paṭhamayāmaṃ sajjhāyaṃ katvā sayanakāle tatheva kaliṅgaraṃ upadhānaṃ
katvā sayanti. Evante akkhaṇavedhino vālavedhino ca ahesuṃ. Idaṃ sandhāyetaṃ
vuttaṃ.
    Otāranti vivaraṃ. Ārammaṇanti paccayaṃ. Padhānasminti padhānabhūmiyaṃ vīriyaṃ
kurumānā. Paṭhamabodhiyaṃ kira bhikkhū bhattakiccaṃ katvāva kammaṭṭhānaṃ manasikaronti.
Tesaṃ manasikarontānaṃyeva sūriyo atthaṃ gacchati. Te nhāyitvā puna caṅkamaṃ
@Footnote: 1 Ma. kathitā                2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 12 Page 253. http://84000.org/tipitaka/read/attha_page.php?book=12&page=253&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5587&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5587&pagebreak=1#p253


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]