ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 244.

Paresaṃ asayhabhāraṃ āropesi, tasmāssa rahassaṃ aṅgaṃ asayhabhāro hutvā nibbattaṃ.
Yasmā yasmiṃ ṭhāne ṭhitena samena bhavitabbaṃ, tasmiṃ ṭhapetvā visamo ahosi,
tasmāssa rahassaaṅge visamā nisajjāva ahosīti. Dasamaṃ.
                           Paṭhamo vaggo.
                            ---------
                            2. Dutiyavagga
                         1. Sasīsakasuttavaṇṇanā
    [212] Pāradārikavatthusmiṃ so satto parassa rakkhitagopitaṃ sassāmikaphassaṃ
phusanto mīḷhasukhena kāmasukhena cittaṃ ramayitvā kammasabhāgatāya gūthasamphassaṃ
phusanto dakkhamanubhavituṃ tattha nibbatto. Paṭhamaṃ.
                        2. Gūthakhādasuttavaṇṇanā
    [213] Duṭṭhabrāhmaṇassa vatthuṃ pākaṭameva. Dutiyaṃ.
                        3. Nicchavitthīsuttavaṇṇanā
    [214] Nicchavitthīvatthusmiṃ yasmā mātugāmo nāma attano phasse
anissaro, sā ca taṃ sāmikassa santakaṃ phassaṃ thenetvā paresaṃ abhiratiṃ uppadesi,
tasmā kammasabhāgatāya sukhasamphassā vaṭṭitvā 1- dukkhaṃ samphassaṃ anubhavituṃ
nicchavitthī hutvā uppannā. Tatiyaṃ.
                        4. Maṅgulitthīsuttavaṇṇanā
    [215] Maṅgulatthīvatthusmiṃ maṅgulinti virūpaṃ duddasikaṃ bībhacchaṃ. Sā kira
yakkhadāsīkammaṃ karontī "iminā ca iminā ca evaṃ balikamme kate ayaṃ tumhākaṃ
@Footnote: 1 Sī. cavitvā, Ma. vattitvā



The Pali Atthakatha in Roman Character Volume 12 Page 244. http://84000.org/tipitaka/read/attha_page.php?book=12&page=244&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5397&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5397&pagebreak=1#p244


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]