ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 242.

                         3. Piṇḍasuttavaṇṇanā
    [204] Maṃsapiṇḍavatthusmiṃ sākuṇikoti sakuṇe gahetvā vikkiṇanakāle
nippakkhacamme 1- maṃsapiṇḍamatte katvā vikkiṇanto jīvitaṃ kappesi, tenassa narakā
cavanakāle maṃsapiṇḍova nimittaṃ ahosi. So maṃsapiṇḍapeto jāto. Tatiyaṃ.
                         4. Nicchavisuttavaṇṇanā
    [205] Nicchavivatthusmiṃ tassa orabbhikassa eḷake vadhitvā 2- niccamme
katvā kappitajīvitassa purimanayeneva niccammaṃ eḷakasarīraṃ nimittaṃ ahosi. So
nicchavipeto jāto. Catutthaṃ.
                        5. Asilomasuttavaṇṇanā
    [206] Asilomavatthusmiṃ so sūkariko dīgharattaṃ nivāpavuṭṭhe 3- sūkare asinā
vadhitvā 2- dīgharattaṃ jīvitaṃ kappesi, tassa ukkhittāsikabhāvova nimittaṃ ahosi.
Tasmā asilomapeto jāto. Pañcamaṃ.
                         6. Sattisuttavaṇṇanā
    [207] Sattilomavatthusmiṃ so māgaviko ekaṃ migañca sattiñca gahetvā vanaṃ
gantvā tassa migassa samīpaṃ āgantvā ṭhite 4- mige sattiyā vijjhitvā māresi,
tassa sattiyā vijjhanakabhāvoyeva nimittaṃ ahosi. Tasmā sattilomapeto jāto. Chaṭṭhaṃ.
                        7. Usulomasuttavaṇṇanā
    [208] Usulomavatthusmiṃ kāraṇikoti rājāparādhike anekāhi kāraṇāhi
pīḷetvā avasāne kaṇḍena vijjhitvā māraṇakapuriso. So kira "amukasmiṃ padese
@Footnote: 1 ka. nippattacamme      2 cha.Ma.,i. vadhitvā vadhitvā
@3 cha.Ma.,i. nivāpapuṭṭhe  4 cha.Ma.,i. āgatāgate



The Pali Atthakatha in Roman Character Volume 12 Page 242. http://84000.org/tipitaka/read/attha_page.php?book=12&page=242&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5356&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5356&pagebreak=1#p242


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]