ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 236.

                           7. Rāhulasaṃyutta
                            1. Paṭhamavagga
                       1-8. Cakkhusuttādivaṇṇanā
    [188-195] Rāhulasaṃyuttassa paṭhame ekoti catūsu iriyāpathesu ekavihārī.
Vūpakaṭṭhoti vivekaṭṭho nissaddo. Appamattoti satiyā avippavāse ṭhito. 1- Ātāpīti
vīriyasampanno. Pahitatto vihareyyanti visesādhigamatthāya pesitatto hutvā
vihareyyaṃ. Aniccanti hutvā abhāvākārena aniccaṃ. Athavā uppādavayavantatāya
tāvakālikatāya vipariṇāmakoṭiyā niccapaṭikkhepatoti imehipi kāraṇehi
aniccaṃ. Dukkhanti catūhi kāraṇehi dukkhaṃ dukkhamanaṭṭhena dukkhavatthukaṭṭhena
satatapaṭipīḷanaṭṭhena 2- sukhapaṭikkhepenāti. Kallanti yuttaṃ. Etaṃ mamāti taṇhāgāho.
Esohamasmīti mānaggāho. Eso me attāti diṭṭhigāho. Taṇhāgāho cettha
aṭṭhasatataṇhāviparītavasena, mānaggāho navavidhamānavasena, diṭṭhigāho dvāsaṭṭhidiṭṭhivasena
veditabbo. Nibbindaṃ virajjatīti ettha virāgavasena cattāro maggā kathitā, virāgā
vimuccatīti ettha vimuttivasena cattāri sāmaññaphalāni.
    Ettha ca pañcasu dvāresu pasādāva gahitā, manoti iminā tebhūmakasamannāhāracittaṃ.
3- Dutiye pañcasu dvāresu ārammaṇameva. Tatiye pañcasu dvāresu
pasādavatthukacittameva manoviññāṇena tebhūmakasamannāhāracittaṃ gahitaṃ. Evaṃ sabbattha
nayo netabbo. Chaṭṭhe tebhūmakadhammā. Aṭṭhame pana taṇhāti tasmiṃ tasmiṃ dvāre
javanappattā labbhati. Paṭhamādīni.
@Footnote: 1 cha.Ma. avippavasanto, i. avippavāsento   2 cha.Ma.,i. sattasampīḷanaṭṭhena
@3 cha.Ma...... sammasanacāracittaṃ, i..... vāracittaṃ, evamuparipi



The Pali Atthakatha in Roman Character Volume 12 Page 236. http://84000.org/tipitaka/read/attha_page.php?book=12&page=236&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5239&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5239&pagebreak=1#p236


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]