ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 230.

Iti bhagavā na sattānaṃ dukkhakāmatāya, ādīnavaṃ dassetuṃ evamāha. Matthake patitaṃ
ekameva attabhāvaṃ nāseti, lābhasakkārasilokena pariyādiṇṇacitto nirayādīsu
anantadukkhaṃ anubhoti. Chaṭṭhaṃ.
                         7. Diddhasuttavaṇṇanā
    [163] Sattame diddhagatenāti gatadiṭṭhena. 1- Visenāti 2- visamakkhitena.
Sallenāti sattiyā. 3- Sattamaṃ
                         8. Sigālasuttavaṇṇanā
    [164] Aṭṭhame jarasigāloti 3- sigālo. Yathā hi suvaṇṇavaṇṇopi kāyo
pūtikāyotveva, taṃkhaṇaṃ gaḷitampi ca muttaṃ pūtimuttantveva vuccati, evaṃ
tadahujātopi sigālo jarasigālotveva vuccati. Ukkaṇṭakena nāmāti evaṃnāmakena rogena.
So kira sītakāle uppajjati. Tasmiṃ uppanne sakalasarīrato lomāni patanti,
sakalasarīraṃ nilalomaṃ hutvā samantato pūṭati, 4- vātabbhāhatā vaṇā rujjanti. Yathā
ummattakasunakhena daṭṭho puriso anavatthitova 5- bhamati, evaṃ tasmiṃ uppanne
bhamitabbo hoti, asukaṭṭhāne sotthi bhavissatīti na paññāyati. Aṭṭhamaṃ.
                        9. Verambhasuttavaṇṇanā
    [165]  Navame verambhavātāti evaṃnāmakā mahāvātā. Kīdise pana ṭhāne
te vātā vāyantīti? yattha ṭhitassa cattāro dīpā uppalinipattamattā hutvā
@Footnote: 1 Ma. diṭṭhagatenāti gatadiṭṭhena       2 cha.Ma. visasallenāti
@3 cha.Ma.,i. siṅgāloti jarasiṅgālo
@4 cha.Ma.,i. phuṭati   5 cha.Ma.,i. anavaṭṭhitova



The Pali Atthakatha in Roman Character Volume 12 Page 230. http://84000.org/tipitaka/read/attha_page.php?book=12&page=230&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5132&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5132&pagebreak=1#p230


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]