ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 228.

                         6. Lābhasakkārasaṃyutta
                            1. Paṭhamavagga
                         1. Dāruṇasuttavaṇṇanā
    [157] Lābhasakkārasaṃyuttassa paṭhame dāruṇoti thaddho. Lābhasakkārasilokoti
ettha lābho nāma catupaccayalābho. Sakkāroti tesaṃyeva sukatānaṃ susaṅkhatānaṃ
lābho. Silokoti vaṇṇaghoso. Kaṭukoti tikhiṇo. Pharusoti kharo. Antarāyikoti
antarāyakaro. Paṭhamaṃ.
                         2. Baḷisasuttavaṇṇanā
    [158] Dutiye bāḷisikoti baḷisaṃ gahetvā caramāno macchaghātako.
Āmisagatanti āmisamakkhitaṃ. Āmisacakkhūti āmise cakkhu dassanaṃ assāti āmisacakkhu.
Gilabaḷisoti gilitabaḷiso. Anayaṃ āpannoti dukkhaṃ patto. Byasanaṃ āpannoti
vināsaṃ patto. Yathākāmakaraṇīyoti yathākāmena yathāruciyā yatheva 1- naṃ bāḷisiko
icchati, tathevassa kattabboti attho. Yathākāmakaraṇīyo pāpimatoti yathā
kilesamārassa kāmo, evaṃ kattabbo, nirayaṃ vā tiracchānayoniṃ vā petavisayaṃ 2- vā
pāpetabbo. Dutiyaṃ.
                        3-4. Kummasuttavaṇṇanā
    [159] Tatiye mahākummakulanti mahantaṃ aṭṭhikacchapakulaṃ. Agamāsīti "addhā
ettha kiñci khāditabbaṃ atthi, taṃ maccharāyanto maṃ esa nivāretī"ti saññāya
@Footnote: 1 Sī. yathā vā       2 cha.Ma.,i. pettivisayaṃ, evamuparipi



The Pali Atthakatha in Roman Character Volume 12 Page 228. http://84000.org/tipitaka/read/attha_page.php?book=12&page=228&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5092&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5092&pagebreak=1#p228


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]