ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 227.

Hāyamānāya paṭipatti hāyati, paṭipattiyā hāyamānāya adhigamo hāyati. Pariyattiyā
pūrayamānāya pariyattidharā puggalā paṭipattiṃ pūrenti, paṭipattipūrakā adhigamaṃ
pūrenti. Iti navacando viya 1- pariyattiyādīsu vaḍḍhamānāsu mayhaṃ sāsanaṃ
vaḍḍhatiyevāti dasseti.
    Idāni yehi dhammehi saddhammassa antaradhānañceva ṭhiti ca hoti, te
dassento pañca khotiādimāha. Tattha okkamaniyāti avakkamanīyā, heṭṭhāgamanīyāti
attho. Satthari agāravātiādīsu agāravāti gāravarahitā. Appatissāti appatissayā
anīcavuttikā. Tattha yo cetiyaṅgaṇaṃ ārohanto chattaṃ dhāreti, upāhanaṃ dhāreti,
aññato oloketvā kathaṃ kathento gacchati, ayaṃ satthari agāravo nāma.
    Yo dhammassavanakāle saṅghuṭṭhe daharasāmaṇerehi parivārito nisīdati, aññāni
vā navakammādīni karoti, dhammassavanagge nisinno niddāyati, vikkhitto vā
aññaṃ kathento nisīdati, ayaṃ dhamme agāravo nāma.
    Yo therupaṭṭhānaṃ gantvā avanditvā nisīdati, hatthapallatthikaṃ vā
dussapallatthikaṃ karoti, aññaṃ vā pana patthapādakukkuccaṃ karoti, vuḍḍhānaṃ santike
anajjhiṭṭho katheti, ayaṃ saṃghe agāravo nāma.
    Tisso pana sikkhā apūrentova sikkhāya agāravo nāma hoti. Aṭṭha
samāpattiyo anibbattento tāsaṃ vā pana nibbattanatthāya payogaṃ akaronto
samādhismiṃ agāravo nāma. Sukkapakkho vuttavipallāseneva veditabboti. Terasamaṃ.
                      Kassapasaṃyuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. aḍḍhacanando viya



The Pali Atthakatha in Roman Character Volume 12 Page 227. http://84000.org/tipitaka/read/attha_page.php?book=12&page=227&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5071&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5071&pagebreak=1#p227


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]