ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 223.

Ettāvatā therena pabbajjāva 1- parisodhitā hoti. Ayaṃ hettha adhippāyo:- āvuso
yassa na upajjhāyo paññāyati, na ācariyo, kiṃ so anupajjhāyo anācariyo
nhāpitamuṇḍako sayaṃ gahitakāsāvo "titthiyapakkantako"ti saṅkhaṃ gato evaṃ tigāvutaṃ
maggaṃ paccuggamanaṃ labhati, tīhi ovādehi pabbajjaṃ vā upasampadaṃ vā labhati,
kāyena kāyaṃ cīvaraparivattanaṃ labhati passa yāva dubbhāsitampi 2- vacanaṃ thullanandāya
bhikkhuniyāti. Evaṃ pabbajjaṃ sodhetvā idāni chahi abhiññāhi sīhanādaṃ nadituṃ
ahaṃ kho āvusoti ādimāha. Sesaṃ purimanayeneva veditabbaṃ.
                       12. Parammaraṇasuttavaṇṇanā
    [155] Dvādasame tathāgatoti satto. Na hetaṃ āvuso atthasañhitanti āvuso
etaṃ diṭṭhigataṃ atthasannissitaṃ na hoti. Nādibrahmacariyakanti maggabrahmacariyassa
pubbabhāgapaṭipadāpi na hoti. Etañhi āvuso atthasañhitanti āvuso etaṃ
catusaccakammaṭṭhānaṃ atthasannissitaṃ. Etaṃ ādibrahmacariyakanti etaṃ
maggabrahmacariyassa ādi pubbabhāgapaṭipadā. Dvādasamaṃ.
                     13. Saddhammappaṭirūpakasuttavaṇṇanā
    [156] Terasame aññāya saṇṭhahiṃsūti arahatte patiṭṭhahiṃsu. Saddhammapaṭirūpakanti dve
saddhammapaṭirūpakāni adhigamasaddhammapaṭirūpakañca pariyattisaddhammapaṭirūpakañca. Tattha:-
             "obhāse ceva ñāṇe ca   pītiyā ca vikampati
              passaddhiyā sukhe ceva     yehi cittaṃ pavedhati.
@Footnote: 1 cha.Ma.,i. pabbajjā ca      2 cha.Ma. pi-saddo na dissati



The Pali Atthakatha in Roman Character Volume 12 Page 223. http://84000.org/tipitaka/read/attha_page.php?book=12&page=223&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4984&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4984&pagebreak=1#p223


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]