ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 198.

    Idāni attano buddhapaṭibhāgabhāvaṃ dīpento taṃ kiṃ maññasi āvusotiādimāha.
Sattaratananti sattahatthappamāṇaṃ. Nāganti hatthiṃ. Aḍḍhaṭṭharatanaṃ vāti aḍḍharatanena
ūnaaṭṭharatanaṃ, purimapādato paṭṭhāya yāva kumbhā vidatthādhikasattahatthubbedhanti
attho. Tālapattikāyāti taruṇatālapaṇṇena. Cavitthāti cutā, na matā vā
naṭṭhā vā, buddhapaṭibhāgassa pana sāvakassa upavādaṃ vatvā mahākassapatthere
chahi abhiññāhi sīhanādaṃ nadante tassā kāsāvāni kaṇṭakasākhā viya kacchusākhā 1-
viya ca sarīraṃ khādituṃ āraddhāni. Tāni hāretvā setakanivatthakkhaṇeyevassā
cittassādo udapādīti. Dasamaṃ.
                         11. Cīvarasuttavaṇṇanā
    [154] Ekādasame dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino
dakkhiṇabhāge janapado dakkhiṇāgiri nāma, tasmiṃ cārikaṃ caratīti attho. Cārikā ca
nāma duvidhā hoti turitacārikā ca aturitacārikā ca. Tattha yaṃ ekacco ekaṃ
kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattacīvaraṃ aṃse laggetvā chattaṃ ādāya
sarīrato sedehi paggharantehi divasena sattaṭṭhayojanāni gacchati, yaṃ vā pana
buddhā kiñcideva bodhaneyyasattaṃ disvā yojanasatampi yojanasahassampi khaṇena
gacchanti, esā turitacārikā nāma. Devasikaṃ pana gāvutaṃ aḍḍhayojanaṃ tigāvutaṃ
yojananti ettakaṃ addhānaṃ ajjatanāya nimantanaṃ adhivāsayato janasaṅgahaṃ karoto
gamanaṃ, esā aturitacārikā nāma. Ayaṃ idha adhippetā.
    Nanu ca thero pañcavīsati vassāni chāyā viya dasabalassa pacchato pacchato
gacchantova ahosi, "kahaṃ ānando"ti vacanassa okāsameva na adāsi, so
ekasmiṃ 2- kāle bhikkhusaṃghena saddhiṃ cārikaṃ carituṃ okāsaṃ labhatīti? satthu
@Footnote: 1 Ma. kacchusaṅkhā        2 cha.Ma. kismiṃ



The Pali Atthakatha in Roman Character Volume 12 Page 198. http://84000.org/tipitaka/read/attha_page.php?book=12&page=198&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4407&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4407&pagebreak=1#p198


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]