ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 196.

Bhikkhu, kiṃ tissatthero kiṃ nāgattheroti. Tatrāti tasmiṃ evaṃ sakkāre kayiramāne.
Tathattāyāti tathābhāvāya, āraññikādibhāvāyāti attho. Sabrahmacārikāmoti "ime maṃ
parivāretvā carantū"ti evaṃ kāmeti icchati patthetīti sabrahmacārikāmo.
Tathattāyāti lābhasakkāranibbattanatthāya. Brahmacārūpaddavenāti yo sabrahmacārīnaṃ
catūsu paccayesu adhimattacchandarāgo upaddavoti vuccati, tena upaddutā.
Abhipatthanāti adhimattapatthanā. Brahmacārābhipatthanenāti brahmacārīnaṃ
adhimattapatthanāsaṅkhātena catupaccayabhāvena. Aṭṭhamaṃ.
                       9. Jhānābhiññasuttavaṇṇanā
    [152] Navame yāvadeva ākaṅkhāmīti yāvadeva icchāmi. Yāni pana ito
paraṃ vivicceva kāmehītiādinā nayena cattāri rūpāvacarajjhānāni, sabbaso
rūpasaññāṇaṃ samatikkamātiādinā nayena catasso arūpasamāpattiyo, sabbaso
nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhanti evaṃ nirodhasamāpatti,
anekavihitaṃ iddhividhantiādinā nayena pañca lokikā abhiññā ca vuttā. Tattha
yaṃ vattabbaṃ siyā, taṃ sabbaṃ anupadavaṇṇanāya ceva bhāvanāvidhānena ca saddhiṃ
visuddhimagge vitthāritameva. Chaḷabhiññāya pana āsavānaṃ khayāti āsavānaṃ khayena.
Anāsavanti āsavānaṃ apaccayabhūtaṃ. Cetovimuttinti arahattaphalasamādhiṃ.
Paññāvimuttinti arahattaphalapaññaṃ. Navamaṃ.
                        10. Upassayasuttavaṇṇanā
    [153] Dasame āyāma bhanteti kasmā bhikkhunīupassayagamanaṃ yācati? na
lābhasakkārahetu, kammaṭṭhānatthikā panettha bhikkhuniyo atthi, tā ussukkāpetvā
kammaṭṭhānaṃ kathāpessāmīti yācati. Nanu ca so sayampi 1- tepiṭako
@Footnote: 1 Ma. nanu ca tesaṃ sayampi



The Pali Atthakatha in Roman Character Volume 12 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=12&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4363&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4363&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]