ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 195.

Ṭhassanti, kassapo pana vīsativassasatāyuko, so mayi parinibbute sattapaṇṇiguhāyaṃ
nisīditvā dhammavinayasaṅgahaṃ katvā mama sāsanaṃ pañcavassasahassaparimāṇaṃ kālaṃ
pavattanakaṃ karissati, attano taṃ ṭhāne ṭhapemi, evaṃ bhikkhu kassapassa sussūsitabbaṃ 1-
maññissantī"ti. Tasmā evamāha. Dubbacāti dukkhena vattabbā. Dovacassakaraṇehīti
dubbacabhāvakaraṇehi. Appadakkhiṇaggāhinoti anusāsaniṃ sutvā padakkhiṇaṃ na gaṇhanti
yathānusiṭṭhaṃ na paṭipajjanti, apaṭipajjantā vāmagāhino nāma jātāti dasseti.
Accāvadanteti  atikkamma vadante, sutapariyattiṃ nissāya ativiya vādaṃ karonteti
attho. Ko bahutaraṃ bhāsissatīti dhammaṃ kathento ko bahuṃ bhāsissati, kiṃ tvaṃ,
udāhu ahanti. Ko sundarataranti eko bahuṃ bhāsanto asahitaṃ amadhuraṃ bhāsati,
eko sahitaṃ madhuraṃ, taṃ sandhāyāha "ko sundarataran"ti. Eko pana bahuñca sundarañca
kathento ciraṃ na bhāsati, lahuññeva vuṭṭhāti, eko addhānaṃ pāpeti. Taṃ
sandhāyāha "ko cirataran"ti. Chaṭṭhaṃ.
                       7. Dutiyaovādasuttavaṇṇanā
    [150] Sattame saddhāti okappanasaddhā. Vīriyanti kāyikacetasikaṃ vīriyaṃ.
Paññāti kusaladhammajānanapaññā. Na santi bhikkhū ovādakāti imassa puggalassa
ovādakā anusāsakā kalyāṇamittā natthīti idaṃ 2- bhante parihānanti dasseti.
Sattamaṃ.
                       8. Tatiyaovādasuttavaṇṇanā
    [151] Aṭṭhame tathā hi panāti pubbe sovacassatāya, itarehi ca dovacassatāya
kāraṇapaṭṭhapane nipāto. Tatrāti tesu theresu. Ko nāmāyaṃ bhikkhūti ko nāmo ayaṃ
@Footnote: 1 Sī. sussūyitabbaṃ.      2 Sī. idaṃ vatthuṃ



The Pali Atthakatha in Roman Character Volume 12 Page 195. http://84000.org/tipitaka/read/attha_page.php?book=12&page=195&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4342&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4342&pagebreak=1#p195


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]