ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 191.

Tāni tāni sampādayamānā tathābhāvāya paṭipajjeyyuṃ. Anudayanti rakkhanabhāvaṃ. 1-
Anukampanti muducittataṃ. Ubhayaṃ cetaṃ kāruññasseva vevacanaṃ. Kassapo bhikkhaveti
idampi purimanayeneva paravādaṃ pacchinditvā atthi evarūpo bhikkhūti dassanatthaṃ
vuttaṃ. Kassapena vāti ettha candopamādivasena yojanaṃ katvā purimanayeneva
attho veditabbo. Tatiyaṃ.
                         4. Kulūpakasuttavaṇṇanā
    [147] Catutthe kulūpakoti kulagharānaṃ upagantā. Dentuyeva meti
dadantuyeva mayhaṃ. Sandiyatīti aṭṭiyati pīḷiyati. Sesamettha vuttanayānusāreneva
veditabbaṃ. Catutthaṃ.
                         5. Jiṇṇasuttavaṇṇanā
    [148] Pañcame jiṇṇoti thero mahallako. Garukānīti taṃ satthu santikā
laddhakālato paṭṭhāya jiṇṇabhinnaṭṭhāne suttasaṃsibbanena ceva aggaḷadānena
ca anekapaṭalāni hutvā garukāni jātāni. Nibbasanānīti pubbe bhagavatā
nivāsetvā apanītatāya evaṃladdhanāmāni. Tasmāti yasmā tvaṃ jiṇṇo ceva
garupaṃsukūlo ca. Gahapatānīti paṃsukūlikaṅgaṃ vissajjetvā gahapatīhi dinnacīvarāni
dhārehīti vadati. Nimantanānīti piṇḍapātikaṅgaṃ vissajjetvā salākabhattādīni
nimantanāni bhuñjāti vadati. Mama ca santiketi āraññikaṅgaṃ vissajjetvā
gāmantasenāsaneyeva vasāhīti vadati.
    Nanu ca yathā rājā senāpatiṃ senāpatiṭṭhāne ṭhapetvā tassa
rājūpaṭṭhānādinā attano kammena ārādhentasseva taṃ ṭhānantaraṃ gahetvā aññassa
@Footnote: 1 Sī.,i. rakkhamānabhāvaṃ     2 Sī.,i. anekasatāni



The Pali Atthakatha in Roman Character Volume 12 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=12&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4252&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4252&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]