ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 185.

Ovadati nāma. Tathattāya paṭipajjitabbanti  "sammāsambuddhassa imāya imasmiṃ
santuṭṭhisutte vuttasallekhācārapaṭipattiyā kathanaṃ nāma bhāro, amhākampi imaṃ
paṭipattiṃ paripūraṃ katvā pūraṇaṃ bhāroyeva, āgato kho pana bhāro gahetabbo"ti
cintetvā yathā mayā kathitaṃ, tathattāya tathābhāvāya tumhehipi paṭipajjitabbanti. Paṭhamaṃ.
                       2. Anottappīsuttavaṇṇanā
    [145] Dutiye anātāpīti yaṃ viriyaṃ kilese ātapati, tena rahito.
Anottāpīti nibbhayo kilesuppattito kusalānuppattito ca bhayarahito. Sambodhāyāti
sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Anuttarassa yogakkhemassāti
arahattassa taṃ hi anuttarañceva catūhi ca yogehi khemaṃ.
    Anuppannātiādīsu ye pubbe appaṭiladdhapubbaṃ cīvarādiṃ vā paccayaṃ
upaṭṭhākasaddhivihārikaantevāsīnaṃ vā aññatarato manuññaṃ vatthuṃ 1- paṭilabhitvā taṃ
subhaṃ sukhanti ayoniso gaṇhantassa aññataraṃ vā pana ananubhūtapubbaṃ ārammaṇaṃ
yathā vā tathā vā ayoniso āvajjantassa lobhādayo pāpakā akusalā dhammā
uppajjanti, te anuppannāti veditabbā. Aññathā hi anamatagge saṃsāre
anuppannā nāma pāpakā dhammā natthi. Anubhūtipubbepi ca vatthumhi ārammaṇe
vā yassa pakatibuddhiyā vā uddesaparipucchāya vā pariyattinavakammayonisomanasikārānaṃ
vā aññataravasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā
uppajjanti, imepi "anuppannā uppajjamānā anatthāya saṃvatteyyun"ti
veditabbā. Tesuyeva pana vatthārammaṇesu punappunaṃ uppajjamānā na pahiyyanti 2-
nāma, te "uppannā appahīyamānā anatthāya saṃvatteyyun"ti veditabbā.
@Footnote: 1 Sī. aññataramanuññavatthuṃ ka. aññataraṃ manuññaṃ vatthuṃ  2 cha.Ma.,i. nappahīyanti



The Pali Atthakatha in Roman Character Volume 12 Page 185. http://84000.org/tipitaka/read/attha_page.php?book=12&page=185&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4117&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4117&pagebreak=1#p185


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]