ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 180.

Tesu hi puthujjano vā khīṇāsavo vā natthi. Gunnantiādīsu setakāḷādivaṇṇesu
ekekavaṇṇakālova gahetabbo. Pāripanthakāti pāripanthe tiṭṭhanakā panthaghātacorā
pāradārikāti paradāre cārittaṃ āpajjanakā. Tatiyaṃ.
                       4-9. Mātusuttādivaṇṇanā
    [137-142] Catutthādīsu liṅganiyamena ceva cakkavāḷaniyamena ca attho
veditabbo. Purisānaṃ hi mātugāmakālo, mātugāmānañca purisakāloti evamettha
liṅganiyamo. Imamhā cakkavāḷā sattā paracakkavāḷaṃ, paracakkavāḷā ca imaṃ
cakkavāḷaṃ saṃsaranti. Tesu imasmiṃ cakkavāḷe mātugāmakāle mātubhūtaññeva
dassento yo na mātābhūtapubboti āha. Yo na pitābhūtapubbotiādīsupi eseva
nayo. Catutthādīni
                      10. Vepullapabbatasuttavaṇṇanā
    [143] Dasame bhūtapubbanti atītakāle ekaṃ apadānaṃ āharitvā dasseti.
Samaññā udapādīti paṇṇatti ahosi. Catūhena ārohantīti idaṃ thāmamajjhime
sandhāya vuttaṃ. Agganti uttamaṃ. Bhaddayuganti sundarayugalaṃ, tīhena ārohantīti
ettāvatā kira dvinnaṃ buddhānaṃ antare yojanaṃ paṭhavī ussannā, so pabbato
tiyojanubbedho jāto.
    Appaṃ vā bhiyyoti vassasatato uttariṃ appaṃ dasa vā vīsati vā
vassāni. Puna vassasatameva jīvanako nāma natthi, uttamakoṭiyā pana saṭṭhi vā
asīti vā vassāni jīvanti. Vassasataṃ pana appatvā pañcavassadasavassādikāle



The Pali Atthakatha in Roman Character Volume 12 Page 180. http://84000.org/tipitaka/read/attha_page.php?book=12&page=180&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4007&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4007&pagebreak=1#p180


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]