ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 177.

                         3. Assasuttavaṇṇanā
    [126] Tatiye kandantānanti satataṃ 1- rudamānānaṃ. Pasandanti 2- sanditaṃ
pavattaṃ. Catūsu mahāsamuddesūti sinerurasmīhi paricchinnesu catūsu mahāsamuddesu.
Sinerussa hi pācīnapassaṃ rajatamayaṃ, dakkhiṇapassaṃ maṇimayaṃ, pacchimapassaṃ phalikamayaṃ,
uttarapassaṃ suvaṇṇamayaṃ. Pubbadakkhiṇapassehi nikkhantā rajatamaṇirasmiyo ekato
hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti,
dakkhiṇapacchimapassehi nikkhantā maṇiphalikarasmiyo, pacchimuttarapassehi nikkhantā
phalikasuvaṇṇarasmiyo, uttarapācīnapassehi nikkhantā suvaṇṇarajatarasmiyo ekato hutvā
mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti. Tāsaṃ rasmīnaṃ
antaresu cattāro mahāsamuddā honti. Te sandhāya vuttaṃ "catūsu mahāsamuddesū"ti.
Ñātibyasanantiādīsu byasananti viasanaṃ, 3- vināsoti attho. Ñātīnaṃ byasanaṃ
ñātibyasanaṃ, bhogānaṃ byasanaṃ bhogabyasanaṃ. Rogo pana sayameva ārogyaṃ
vinassati 4- vināsetīti byasanaṃ, rogova byasanaṃ rogabyasanaṃ. Tatiyaṃ.
                          4. Khīrasuttavaṇṇanā
    [127] Catutthe mātuthaññanti ekanāmikāya manussamātu khīraṃ. Imesaṃ hi
sattānaṃ gaṇḍuppādakipillikādīsu vā macchakacchapādīsu vā pakkhijātesu vā
nibbattakāle mātukhīrameva natthi, ajapasumahiṃsādīsu nibbattakāle khīraṃ atthi,
tathā manussesu. Tattha ajādikāle ca manussesu cāpi "devi sumanā tissā"ti
evaṃ nānānāmikānaṃ kucchiyaṃ nibbattakāle aggahetvā tissāti ekanāmikāya eva
@Footnote: 1 cha.Ma. sasaddaṃ           2 Sī. passandanti
@3 Ma. viyasanaṃ             4 Sī.,i. viyassati, cha.Ma. viyasati



The Pali Atthakatha in Roman Character Volume 12 Page 177. http://84000.org/tipitaka/read/attha_page.php?book=12&page=177&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3945&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3945&pagebreak=1#p177


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]