ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 174.

Imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati
samādhi, ayaṃ 1- bhāvanāpaṭivedho maggasaccanti. Dutiyaṃ.
                         3. Acariṃsuttavaṇṇanā
    [116] Tatiye acarinti ñāṇacārena acariṃ, anubhavanacārenāti attho.
Yāvatāti yattako. Tatiyaṃ.
                        4. Nocedaṃsuttavaṇṇanā
    [117] Catutthe nissaṭātiādīni ādito vuttapaṭisedhena yojetvā  "na
nissaṭā, na visaṃyuttā, na vippamuttā, na vimariyādikatena cetasā vihariṃsū"ti
evaṃ veditabbāni. Dutiyanaye vimariyādikatenāti nimmariyādinakatena. 2- Tattha duvidhā
mariyādā kilesamariyādā vaṭṭamariyādāti. Tattha ca yassa upaḍḍhā kilesā pahīnā,
upaḍḍhā appahīnā, vaṭṭaṃ vā pana upaḍḍhaṃ pahīnaṃ, upaḍḍhaṃ appahīnaṃ, tassa cittaṃ
pahīne kilese vā vaṭṭaṃ vā sandhāya vimariyādikataṃ, appahīne kilese vā
vaṭṭaṃ vā sandhāya na vimariyādikataṃ. Idha pana ubhayassāpi pahīnattā "vimariyādikatena
cetasā"ti vuttaṃ, mariyādaṃ akatvā ṭhitena atikkantamariyādena cetasāti attho.
Iti tīsupi imesu suttesu catusaccameva kathitaṃ. Catutthaṃ.
                    5. Ekantadukkhasuttavaṇṇanā
    [118] Pañcame ekantadukkhāti atikkamitvā ṭhitassa tattakāro 3- viya
ekanteneva dukkhā. Dukkhānupatitāti  dukkhena anupatitā. Dukkhāvakkantāti
@Footnote: 1 Sī.,i. ayaṃ maggoti      2 Sī.,ka. nippariyādena katena
@3 Sī. vītassa suttabhāro, ka. vītassa tantabhāvo



The Pali Atthakatha in Roman Character Volume 12 Page 174. http://84000.org/tipitaka/read/attha_page.php?book=12&page=174&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3894&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3894&pagebreak=1#p174


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]