ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 161.

Suttantesu paṇṇarasa tikā honti. Paṇṇarasa cete suttantātipi vadanti. Ayaṃ
tikapeyyālo nāma. Aṭṭhamāni.
                           Dutiyo vaggo.
                           ----------
                           3. Kammapathavagga
                      1-2. Asamāhitasuttādivaṇṇanā
    [107-108] Ito paresu paṭhamaṃ assaddhādipañcakavasena vuttaṃ, tathā
dutiyaṃ. Paṭhame pana asamāhitapadaṃ catutthaṃ, dutiye dussīlapadaṃ. Evaṃ vuccamāne
bujjhanakapuggalānaṃ ajjhāsayena hi etāni vuttāni. Ettha asamāhitāti
upacārappanāsamādhirahitā. Dussīlāti nissīlā. Paṭhamadutiyāni.
                    3-5. Pañcasikkhāpadasuttādivaṇṇanā
    [109-111] Tatiyaṃ pañcakammapathavasena bujjhanakānaṃ ajjhāsayavasena vuttaṃ, catutthaṃ
sattakammapathavasena, pañcamaṃ dasakammapathavasena, tattha tatiye surāmerayamajjapamādaṭṭhāyinoti
surāmerayasaṅkhātaṃ majjaṃ yāya pamādacetanāya pivanti, sā "surāmerayamajjapamādo"ti
vuccati, tasmiṃ tiṭṭhantīti surāmerayamajjapamādaṭṭhāyino. Ayaṃ tāvettha asādhāraṇapadassa
attho.
    Pañcame pāṇaṃ atipātentīti pāṇātipātino, pāṇaghātikāti attho.
Adinnaṃ ādiyantīti adinnādāyino. Parassa hārinoti attho. Vatthukāmesu



The Pali Atthakatha in Roman Character Volume 12 Page 161. http://84000.org/tipitaka/read/attha_page.php?book=12&page=161&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3598&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3598&pagebreak=1#p161


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]