ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 156.

Ettāvatāva desanaṃ niṭṭhāpesi. Asammāsambuddhesūti chasu satthāresu.
Sammāsambuddhāti mayamasma sammā sambuddhāti. Kiṃ paṭicca paññāyatīti kismiṃ sati
hotīti satthārānaṃ uppannadiṭṭhiṃ pucchati. Asammāsambuddhesu tesu sammāsambuddhā
eteti evaṃ uppannaṃ titthiyasāvakānampi diṭṭhiṃ pucchatiyeva.
    Idāni yasmā tesaṃ avijjādhātuṃ paṭicca sā diṭṭhi hoti, avijjādhātu
ca nāma mahatī dhātu, tasmā mahatiṃ dhātuṃ paṭicca tassā uppattiṃ
dīpento mahatī kho esātiādimāha. Hīnaṃ kaccāna dhātuṃ paṭiccāti hīnaṃ ajjhāsayaṃ
paṭicca. Paṇidhīti cittaṭṭhapanā. 1- Sā panesā itthībhāvaṃ vā makkaṭāditiracchānabhāvaṃ
vā patthentassa uppajjati. Hīno puggaloti yassete hīnā dhammā uppajjanti,
sabbo so puggalopi hīno nāma. Hīnā vācāti yā tassa vācā, 3- sāpi hīnāva.
Hīnaṃ ācikkhatīti so  ācikkhantopi hīnameva ācikkhati, desentopi hīnameva
desetīti sabbapadāni yojetabbāni. Upapattīti dve upapattiyo paṭilābho ca
nibbatti ca. Nibbatti hīnakusalādivasena veditabbā, paṭilābho cittuppādakkhaṇe
hīnattikavasena. Kathaṃ? tassa hi pañcasu nīcakulesu uppajjanato hīnā nibbatti,
vessasuddakulesu uppajjanato majjhimā, khattiyabrāhmaṇakulesu uppajjanato paṇītā.
Dvādasaakusalacittuppādānaṃ pana paṭilābhato hīno paṭilābho, tebhūmikadhammānaṃ paṭilābhato
majjhimo, navalokuttaradhammānaṃ paṭilābhato paṇīto. Imasmiṃ pana ṭhāne nibbattiyeva
adhippetāti. Tatiyaṃ.
                       4. Hīnādhimuttikasuttavaṇṇanā
    [98] Catutthe saṃsandantīti ekato honti. Samentīti samāgacchanti,
nirantarā honti. Hīnādhimuttikāti hīnajjhāsayā. Kalyāṇādhimuttikāti
kalyāṇajjhāsayā. Catutthaṃ.
@Footnote: 1 cha.Ma., i. cittaṭṭhapanaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 156. http://84000.org/tipitaka/read/attha_page.php?book=12&page=156&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3484&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3484&pagebreak=1#p156


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]