ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 148.

                       2. Phassanānattasuttavaṇṇanā
    [86] Dutiye uppajjati phassanānattanti nānāsabhāvo phasso uppajjati. Tattha
cakkhusamphassādayo cakkhuviññāṇādisampayuttā, manosamphasso manodvāre
paṭhamajavanasampayutto, tasmā manodhātuṃ paṭiccāti manodvārāvajjanaṃ
kiriyāmanoviññāṇadhātuṃ paṭicca paṭhamajavanasamphasso uppajjatīti ayamettha attho.
Dutiyaṃ.
                      3. Nophassanānattasuttavaṇṇanā
    [87] Tatiye no manosamphassaṃ paṭicca uppajjati manodhātūti manodvāre
paṭhamajavanasampayuttaṃ phassaṃ paṭicca āvajjanakiriyāmanoviññāṇadhātu no uppajjatīti
evamattho daṭṭhabbo. Tatiyaṃ.
                      4. Vedanānānattasuttavaṇṇanā
    [88] Catutthe cakkhusamphassajā vedanāti sampaṭicchannamanodhātuto paṭṭhāya
sabbāpi tasmiṃ dvāre vedanā vatteyyuṃ, nibbattiphāsukatthaṃ 1- pana anantaraṃ
sampaṭicchannavedanameva gahetuṃ vaṭṭatīti vuttaṃ. Manosamphassaṃ paṭiccāti manodvāre
āvajjanasamphassaṃ paṭicca paṭhamajavanavedanā, paṭhamajavanasamphassaṃ paṭicca dutiyajavanavedanāti
ayamadhippāyo. Catutthaṃ.
                    5. Dutiyavedanānānattasuttavaṇṇanā
    [89] Pañcame tatiyacatutthesu vuttanayo ekato katvā desito. 2- Iti
dutiyādīsu catūsu suttesu manodhātuṃ manodhātūti agahetvā manodvārāvajjanaṃ
manodhātūti gahitaṃ. Sabbāni cetāni tathā tathā kathite bujjhanakānaṃ ajjhāsayena
desitāni. Ito paresupi eseva nayo. Pañcamaṃ.
@Footnote: 1 Sī.,i. nipphattiphāsukatthaṃ    2 cha.Ma., i. vuttanayāva ekato katvā desitāti



The Pali Atthakatha in Roman Character Volume 12 Page 148. http://84000.org/tipitaka/read/attha_page.php?book=12&page=148&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3308&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3308&pagebreak=1#p148


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]