ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 147.

Upanikkhipeyyāti ekasmiṃ ṭhāne ṭhapeyya. Chaṭṭhādīsu vuttanayeneva attho
veditabbo. Pariyosāne pana aññatitthiyasamaṇabrāhmaṇaparibbājakānaṃ adhigamoti
bāhirakānaṃ sabbopi guṇādhigamo paṭhamamaggena adhigataguṇānaṃ satabhāgampi sahassabhāgampi
satasahassabhāgampi na upagacchatīti. Pañcamādīni.
                      Abhisamayasaṃyuttavaṇṇanā niṭṭhitā.
                          ------------
                           3. Dhātusaṃyutta
                           1. Nānattavagga
                       1. Dhātunānattasuttavaṇṇanā
    [85] Nānattavaggassa 1- paṭhame nissattaṭṭhasuññataṭṭhasaṅkhātena sabhāvaṭṭhena
dhātūti laddhanāmānaṃ dhammānaṃ nānāsabhāvo dhātunānattaṃ. Cakkhudhātūtiādīsu
cakkhupasādo cakkhudhātu, rūpārammaṇaṃ rūpadhātu, cakkhupasādavatthukaṃ cittaṃ
cakkhuviññāṇadhātu. Sotapasādo sotadhātu, saddārammaṇaṃ saddadhātu, sotapasādavatthukaṃ
cittaṃ sotaviññāṇadhātu.  ghānapasādo ghānadhātu, gandhārammaṇaṃ gandhadhātu,
ghānapasādavatthukaṃ cittaṃ ghānaviññāṇadhātu.  jivhāpasādo jivhādhātu, rasārammaṇaṃ
rasadhātu, jivhāpasādavatthukaṃ cittaṃ jivhāviññāṇadhātu. Kāyapasādo kāyadhātu,
phoṭṭhabbārammaṇaṃ phoṭṭhabbadhātu, kāyapasādavatthukaṃ cittaṃ kāyaviññāṇadhātu.
Tisso manodhātuyo manodhātu, vedanādayo tayo khandhā sujumarūpāni nibbānañca
dhammadhātu, sabbampi manoviññāṇaṃ manoviññāṇadhātūti. Ettha ca soḷasa dhātuyo
kāmāvacarā, avasāne dve catubhūmikāti. Paṭhamaṃ.
@Footnote: 1 cha. dhātusaṃyuttassa



The Pali Atthakatha in Roman Character Volume 12 Page 147. http://84000.org/tipitaka/read/attha_page.php?book=12&page=147&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3287&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3287&pagebreak=1#p147


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]