ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 145.

Yaṃ nissāya maggañāṇaṃ labhati, ayaṃ satthā nāma, so pariyesitabbo. Sikkhā
karaṇīyāti tivādhāpi sikkhā kātabbā. Yogādīsu yogoti payogo. Chandoti
kattukamyatākusalacchando. Ussoḷhīti sabbasahaṃ adhimattaviriyaṃ. Appaṭivānīti
anivattanā. Ātappanti kilesatāpanaviriyaṃ viriyameva. Sātaccanti satatakiriyaṃ.
Satīti jarāmaraṇādivasena catusaccapariggāhikā sati. Sampajaññanti tādisameva
ñāṇaṃ. Appamādoti saccabhāvanāya appamādo. Sesaṃ sabbattha uttānamevāti.
                        Antarapeyyālo navamo.
                      Nidānasaṃyuttavaṇṇanā niṭṭhitā.
                        ----------------
                          2. Abhisamayasaṃyutta
                        1. Nakhasikhāsuttavaṇṇanā
    [74] Abhisamayavaggassa 1- paṭhame nakhasikhāyāti maṃsaṭṭhānena vimutte
nakhagge. Nakhasikhā ca nāma lokiyānaṃ mahatīpi hoti, satthu pana rattuppalapattakoṭi
viya sukhumā. Kathaṃ panettha paṃsu patiṭṭhitoti? adhiṭṭhānabalena. Bhagavatā hi atthaṃ
ñāpetukāmena adhiṭṭhānabalena tattha patiṭṭhāpito. Satimaṃ kalanti mahāpaṭhaviyā
paṃsuṃ satakoṭṭhāse katvā tato ekakoṭṭhāsaṃ. Paratopi eseva nayo. Abhisametāvinoti
paññāya ariyasaccāni abhisametvā ṭhitassa. Purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ
pariyādinnaṃ upanidhāyāti etadeva bahutaraṃ dukkhaṃ, yadidaṃ parikkhīṇanti evaṃ paṭhamaṃ
vuttaṃ dukkhakkhandhaṃ upanidhāya, ñāṇena taṃ tassa santike ṭhapetvā upaparikkhiyamānoti
attho. Katamaṃ panettha purimaṃ dukkhaṃ nāma? yaṃ parikkhīṇaṃ. Katamaṃ pana parikkhīṇaṃ?
@Footnote: 1 cha.Ma., i. abhisamayasaṃyuttassa



The Pali Atthakatha in Roman Character Volume 12 Page 145. http://84000.org/tipitaka/read/attha_page.php?book=12&page=145&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3247&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3247&pagebreak=1#p145


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]