ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 134.

Gahetvā nagaraṃ ajjhāvutthakālo viya tathāgatena dhammacakke pavattite therassa
aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhitakālo, evaṃ nibbānanagaraṃ
paṭhamaṃ āvāsitaṃ, tato sampuṇṇaṃ nagaranti pucchitvā na tāvāti vutte pañca
kulāni ādiṃ katvā yāva caturāsītikulasahassapesanaṃ viya tathāgatassa pañcamadivasato
paṭṭhāya anattalakkhaṇasuttādīni desetvā pañcavaggiye ādiṃ katvā yasapamukhā
pañcapaññāsakulaputtā tiṃsabhaddavaggiyā sahassapurāṇajaṭilā bimbisārapamukhāni
ekādasapurisanahutāni tirokuḍḍānumodane caturāsītisahassānīti ettakassa
janassa ariyamaggaṃ otāretvā nibbānanagaraṃ pesitakālo, atha tena nayena
nagare apūriyamāne bheriṃ cārāpetvā 1- nagarassa vaṇṇaghosanaṃ kulānaṃ parihāralābhaghosanaṃ
viya 2- māsassa aṭṭha divase tattha tattha nisīditvā dhammakathikānaṃ nibbānavaṇṇassa
ceva nibbānappattānaṃ jātikantārādinittharaṇaānisaṃsassa ca ghosanaṃ, tato sabbadisāhi
āgantvā manussānaṃ nagarasamosaraṇaṃ viya tattha tattha dhammakathaṃ sutvā tato 3-
nikkhamitvā pabbajjaṃ ādiṃ katvā anulomapaṭipadaṃ paṭipannānaṃ aparimāṇānaṃ
kulaputtānaṃ nibbānasamosaraṇaṃ daṭṭhabbaṃ.
    Purāṇamagganti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. Ayaṃ hi ariyamaggo pavāraṇasutte 4-
avattamānakaṭṭhena "anuppannamaggo"ti vutto, imasmiṃ sutte avaḷañjanaṭṭhena
"purāṇamaggo"ti. Brahmacariyanti sikkhattayasaṅgahaṃ sakalasāsanaṃ. Iddhanti jhānassādena
samiddhaṃ subhikkhaṃ, phītanti abhiññābharaṇehi pupphitaṃ. Vitthārikanti vitthiṇṇaṃ.
Bahujaññanti bahujanaviññeyyaṃ. Yāva devamanussehi supakāsitanti yāva
dasasahassacakkavāḷe devamanussehi paricchedo atthi, etasmiṃ antare supakāsitaṃ
sudesitaṃ tathāgatenāti. Pañcamaṃ.
@Footnote: 1 cha.Ma., i. carāpetvā     2 cha.Ma., i. viya ca  3 cha.Ma., i. tato tato
@4 saṃ.sa. 15/215/230



The Pali Atthakatha in Roman Character Volume 12 Page 134. http://84000.org/tipitaka/read/attha_page.php?book=12&page=134&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=2997&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=2997&pagebreak=1#p134


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]