ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 12 : PALI ROMAN Sam.A. (sarattha.2)

Page 130.

    Ettha ca aharam vinnanena saddhim sankhipitva aharanamarupanam
antare eko sandhi, vipakavidhim namarupena sankhipitva namarupasankharanam
antare eko sandhi, sankharananca ayatibhavassa ca antare eko sandhiti
veditabbo.
    Kutagaranti ekam kannikam gahapetva 1- katam agaram. Kutagarasalati dve
kannika 2- gahetva katasala. Evameva khoti ettha khinasavassa kammam suriyarasmisamam
veditabbam. Suriyarasmi pana atthi, sa kevalam patitthaya abhavena apatittha nama
jata, khinasavassa kammam natthitaya eva apatittham. Tassa hi kayadayo
atthi, tehipi pana katakammam kusalakusalam nama na hoti, kiriyamatte thatva
avipakam hoti, evamassa kammam natthitaya eva apatittham nama jatanti. Catuttham.
                         5. Nagarasuttavannana
    [65] Pancame namarupe kho sati vinnananti ettha "sankharesu sati
vinnanan"ti ca "avijjaya sati sankhara"ti ca vattabbam bhaveyya, tadubhayampi na
vuttam. Kasma? avijjasankhara hi tatiyo bhavo, tehi saddhim ayam vipassana na
ghatiyati. Mahapuriso hi paccuppannapancavokaravasena abhinivitthoti.
    Nanu ca avijjasankharesu aditthesu na sakka buddhena bhavitunti. Saccam
na sakka, imina pana te bhavaupadanatanhavasena ditthava. Tasma yatha nama
godham anubandhanto puriso tam kupam pavittham disva otaretva 3- pavitthatthanam
khanitva godham gahetva pakkameyya, na parabhagam khaneyya, kasma? kassaci natthitaya.
Evam mahapuriso godham anubandhanto puriso viya bodhipallanke nisinno
@Footnote: 1 ka. gahetva            2 cha.Ma. kannike
@3 Si. otaritva



The Pali Atthakatha in Roman Character Volume 12 Page 130. http://84000.org/tipitaka/read/attha_page.php?book=12&page=130&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=2906&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=2906&modeTY=2&pagebreak=1#p130


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]