ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 130.

    Ettha ca āhāraṃ viññāṇena saddhiṃ saṅkhipitvā āhāranāmarūpānaṃ
antare eko sandhi, vipākavidhiṃ nāmarūpena saṅkhipitvā nāmarūpasaṅkhārānaṃ
antare eko sandhi, saṅkhārānañca āyatibhavassa ca antare eko sandhīti
veditabbo.
    Kūṭāgāranti ekaṃ kaṇṇikaṃ gāhāpetvā 1- kataṃ agāraṃ. Kūṭāgārasālāti dve
kaṇṇikā 2- gahetvā katasālā. Evameva khoti ettha khīṇāsavassa kammaṃ suriyarasmisamaṃ
veditabbaṃ. Suriyarasmi pana atthi, sā kevalaṃ patiṭṭhāya abhāvena apatiṭṭhā nāma
jātā, khīṇāsavassa kammaṃ natthitāya eva apatiṭṭhaṃ. Tassa hi kāyādayo
atthi, tehipi pana katakammaṃ kusalākusalaṃ nāma na hoti, kiriyamatte ṭhatvā
avipākaṃ hoti, evamassa kammaṃ natthitāya eva apatiṭṭhaṃ nāma jātanti. Catutthaṃ.
                         5. Nagarasuttavaṇṇanā
    [65] Pañcame nāmarūpe kho sati viññāṇanti ettha "saṅkhāresu sati
viññāṇan"ti ca "avijjāya sati saṅkhārā"ti ca vattabbaṃ bhaveyya, tadubhayampi na
vuttaṃ. Kasmā? avijjāsaṅkhārā hi tatiyo bhavo, tehi saddhiṃ ayaṃ vipassanā na
ghaṭiyati. Mahāpuriso hi paccuppannapañcavokāravasena abhiniviṭṭhoti.
    Nanu ca avijjāsaṅkhāresu adiṭṭhesu na sakkā buddhena bhavitunti. Saccaṃ
na sakkā, iminā pana te bhavaupādānataṇhāvasena diṭṭhāva. Tasmā yathā nāma
godhaṃ anubandhanto puriso taṃ kūpaṃ paviṭṭhaṃ disvā otāretvā 3- paviṭṭhaṭṭhānaṃ
khanitvā godhaṃ gahetvā pakkameyya, na parabhāgaṃ khaneyya, kasmā? kassaci natthitāya.
Evaṃ mahāpuriso godhaṃ anubandhanto puriso viya bodhipallaṅke nisinno
@Footnote: 1 ka. gahetvā            2 cha.Ma. kaṇṇike
@3 Sī. otaritvā



The Pali Atthakatha in Roman Character Volume 12 Page 130. http://84000.org/tipitaka/read/attha_page.php?book=12&page=130&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=2906&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=2906&pagebreak=1#p130


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]