ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 116.

Samodhānena ca, saṅghaṭṭasampaṇḍanenāti attho. Usmāti uṇhākāro. Tejo
abhinibbattatīti aggivaṇṇo 1- nikkhamatīti na gahetabbaṃ, usmākārasseva pana etaṃ
vevacanaṃ. Tattha dvinnaṃ kaṭṭhānanti dvinnaṃ araṇīnaṃ. Tattha adho araṇī viya vatthu,
uttarāraṇī viya ārammaṇaṃ, saṅghaṭṭanaṃ viya phasso, usmādhātu viya vedanā. Dutiyaṃ.
                       3. Puttamaṃsasuttavaṇṇanā *-
    [63] Tatiye cattārome bhikkhave āhārātiādīsu 2- vuttanayameva. Yasmā
panassa atthuppattinikkhepo, 3- tasmā taṃ dassetvāvettha anupubbapadavaṇṇanaṃ
karissāmi. Katarāya pana idaṃ atthuppattiyā nikkhittanti? lābhasakkārena. 4-
Bhagavato kira mahālābhasakkāro uppajji, yathā taṃ cattāro asaṅkheyye
pūritapāramīsañcayassa. 5- Sabbadisāsu hi sayaṃ mahāmegho 6- vuṭṭhahitvā mahoghaṃ
viya sabbapāramiyo "ekasmiṃ attabhāve vipākaṃ dassāmā"ti sampiṇḍitā viya
lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā
khattiyabrāhmaṇādayo āgantvā "kahaṃ buddho, kahaṃ  bhagavā, kahaṃ devadevo narāsabho
purisasīho"ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ
alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva
anuppavattanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake 7- tesu
tesu suttesu 8- ca āgatanayena veditabbaṃ.
    Yathā ca bhagavato, evaṃ bhikkhusaṃghassāpi. Vuttaṃ cetaṃ:-
           "tena kho pana samayena bhagavā sakkato hoti garukato mānito
@Footnote: 1 cha.Ma. aggicuṇṇo  * cha.Ma. puttamaṃsūpana....  2 cha.Ma.,i......ādi
@3 Ma. aṭṭhuppattito, cha.i. aṭṭhuppattiko nikkhepo  4 Sī.,i. lābhasakkāre
@5 cha.Ma.,i. pūritadānapāramīsañacayassa   6 cha.Ma. hissa yamakamahāmegho, i. hi yamakamahāmegho
@7 vimahā. 5/295/74   8 saṃ.ni 16/70/116, khu.u. 25/14/107



The Pali Atthakatha in Roman Character Volume 12 Page 116. http://84000.org/tipitaka/read/attha_page.php?book=12&page=116&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=2578&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=2578&pagebreak=1#p116


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]