ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 115.

Dassāmi, daṭṭhaṭṭhāneyeva ṭhapessāmī"ti upari garuḷo, heṭṭhā nāgoti mantaṃ
parivattetvā kaṇṇe phusitvā 1- daṇḍakena paharitvā visaṃ otāretvā
daṭṭhaṭṭhāneyeva ṭhapesi. Tatrassa ṭhitabhāvaṃ ñatvā agadalepena visaṃ nimmathetvā
nhāpetvā "sukhī hohī"ti vatvā yenakāmaṃ pakkāmi.
    Tattha āsīvisena daṭṭhassa kāye patiṭṭhānaṃ 2- viya imesaṃ bhikkhūnaṃ rūpe
adhimattagāhakālo, cheko bhisakko viya tathāgato, mantaṃ parivattetvā upari visassa
āropitakālo viya tathāgatena tesaṃ bhikkhūnaṃ rūpato gāhaṃ nīharitvā arūpe
patiṭṭhāpitakālo, yāva akkhipadesā āruḷhavisassa upari abhiruhituṃ adatvā puna
mantabalena otāretvā daṭṭhaṭṭhāne, 3- ṭhapanaṃ viya satthārā tesaṃ bhikkhūnaṃ arūpato
gāhaṃ nīharitvā rūpe patiṭṭhāpitakālo, daṭṭhaṭṭhāne ṭhitassa visassa agadalepena
nimmathanaṃ viya ubhato gāhaṃ nīharaṇatthāya imissā desanāya āraddhakālo
veditabbo. Tattha nibbindaṃ virajjatīti iminā maggo kathito, virāgā vimuccatīti
phalaṃ, vimuttasmintiādinā paccavekkhaṇā. Paṭhamaṃ.
                      2. Dutiyaassutavāsuttavaṇṇanā
    [62] Dutiye sukhavedaniyanti sukhavedanāya paccayaṃ. Phassanti cakkhusamphassādiṃ.
Nanu ca cakkhusamphasso sukhavedanāya paccayo na hotīti? sahajātapaccayena na hoti,
Upanissayapaccayena pana javanavedanāya hoti, taṃ sandhāyetaṃ vuttaṃ. Sotasamphassādīsupi
eseva nayo. Tajjanti taṃjātikaṃ tassānurūpaṃ, 4- tassa phassassa anurūpanti attho.
Dukkhavedaniyantiādi vuttanayeneva veditabbaṃ. Saṅghaṭṭasamodhānāti saṅghaṭṭanena ceva
@Footnote: 1 Sī. dhūmitvā, Ma. dhametvā, cha. dhumetvā   2 cha.Ma., i. visapatiṭṭhānaṃ
@3 cha.Ma. daṭṭhaṭṭhāneyeva    4 cha.Ma. tassāruppaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 115. http://84000.org/tipitaka/read/attha_page.php?book=12&page=115&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=2557&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=2557&pagebreak=1#p115


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]