ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 98.

Nipphajjanti. Sītassa iriyāpathoti sītaṃ assa sattakāyassa iriyāpatho jīvitavutti.
Sītanti naṅgalaṃ. Yassa hi naṅgalena 1- khettaṃ appamattakaṃpi kaṭṭhaṃ na hoti, so
kathaṃ jīvissāmīti 2- vadati. Dasamaṃ.
                         11. Araṇasuttavaṇṇanā
      [81] Ekādasame araṇāti nikkilesā. Vusitanti vusitavāso. Bhojissiyanti
adāsabhāvo. Samaṇāti khīṇāsavasamaṇā. Te hi ekantena araṇā nāma. Vusitaṃ na
nassatīti tesaṃ ariyamaggavāso na nassati. Parijānantīti puthujjanakalyāṇakato
paṭṭhāya sekkhā 3- lokiyalokuttarāya pariññāya parijānanti. Bhojissiyanti
khīṇāsavasamaṇānaṃyeva niccabhujissasabhāvo 4- nāma. Vandantīti pabbajitadivasato paṭṭhāya
vandanti. Patiṭṭhitanti sīle patiṭṭhitaṃ. Samaṇīdhāti samaṇaṃ idha. Jātihīnanti api
caṇḍālakulā pabbajitaṃ. Khattiyāti na kevalaṃ khattiyāva, devāpi sīlasampannaṃ
samaṇaṃ vandantiyevāti. Ekādasamaṃ.
                       Ghatvāvaggo 5- aṭṭhamo.
                 Iti sāratthappakāsiniyā saṃyuttanikāyaṭṭhakathāya
                      devatāsaṃyuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. naṅgalehi  2 cha.Ma., i. jīvissati  3 cha.Ma., i.sekhā evamuparipi, Sī.sekhāya
@4 cha.Ma. niccaṃ bhujissasabhāvo     5 cha.Ma. chetvāvaggo



The Pali Atthakatha in Roman Character Volume 11 Page 98. http://84000.org/tipitaka/read/attha_page.php?book=11&page=98&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2572&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2572&pagebreak=1#p98


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]