ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 93.

          Aṭṭhame sveva pañho devatāya heṭṭhupariyāyavasena pucchito. Aṭṭhamaṃ.
          Navame sabbaṃ uttānameva. Navamaṃ.
                         10. Lokasuttavaṇṇanā
      [70]  Dasame kismiṃ loko samuppannoti kismiṃ uppanne loko uppannoti
vuccati. 1- Chasūti chasu ajjhattikesu āyatanesu uppannesu uppannoti
vuccati. Chasu kubbatīti tesuyeva chasu santhavaṃ karoti. Upādāyāti tāniyeva ca
upādāya āgamma paṭicca pavattati. Vihaññatīti tesuyeva chasu vihaññati pīḷiyati.
Iti ajjhattikāyatanavasena ayaṃ pañho āgato, ajjhattikabāhirānaṃ pana vasena
āharituṃ vaṭṭati. Chasu hi ajjhattikāyatanesu uppannesu ayaṃ uppanno nāma
hoti, chasu bāhiresu santhavaṃ karoti, channaṃ ajjhattikānaṃ upādāya chasu bāhiresu
vihaññatīti. Dasamaṃ.
                        Addhavaggo 2- sattamo.
                        ----------------
                          8. Ghatvāvagga 3-
                       1. Ghatvāsuttavaṇṇanā 3-
     [71] Ghatvāvaggassa 3- paṭhame ghatvāti 3- vadhitvā. Sukhaṃ setīti kodhapariḷāhena
apariḍayhamānattā 4- sukhaṃ sayati. Na socatīti kodhavināsena 5- vinaṭṭhadomanassattā
na socati. Visamūlassāti dukkhavipākassa. Madhuraggassāti 6- akkuṭhassa 7-
paccakkositvā, pahaṭassa ca paṭipaharitvā sukhaṃ uppajjati, taṃ sandhāyesa 8-
madhuraggoti vutto. Imasmiṃ hi ṭhāne pariyosānaṃ agganti vuttaṃ. Ariyāti
buddhādayo. Paṭhamaṃ.
                          2. Rathasuttavaṇṇanā
    [72] Dutiye paññāyati etenāti paññāṇaṃ. Dhajo rathassāti mahantasmiṃ
hi saṅgāmasīse dūratova dhajaṃ disvā "asukassa rañño nāma ayaṃ ratho"ti ratho
@Footnote: 1 cha.Ma. pucchati  2 ka. andhavagga... 3...3 cha.Ma. chetvā... evamuparipi
@4 cha.Ma. aparidayha...  5 Ma. kopachedanena
@6 cha.Ma., i. madhuraggassāti kuddhassa paṭikujjhitvā, ekkaṭṭhassa paccakkositvā
@7 Ma. akkosassa   8 cha.Ma., i. sandhāya, esa-saddo na dissati



The Pali Atthakatha in Roman Character Volume 11 Page 93. http://84000.org/tipitaka/read/attha_page.php?book=11&page=93&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2440&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2440&pagebreak=1#p93


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]