ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 92.

                            7. Addhavagga
                         1. Nāmasuttavaṇṇanā
     [61] Addhavaggassa 1- paṭhame nāmaṃ sabbaṃ addhabhavīti 2- nāmaṃ sabbaṃ
abhibhavati anupatati. Opapātikena bāhirakitimena 3- nāmena mutto satto vā
saṅkhāro vā natthi. Yassapi hi rukkhassa vā pāsāṇassa vā "idaṃ nāma
nāman"ti na jānanti, anāmakotveva tassa nāmaṃ hoti. Paṭhamaṃ.
                       2-3. Cittasuttādivaṇṇanā
     [62-63] Dutiye sabbeva vasamanvagūti ye cittassa vasaṃ gacchanti,
tesaṃyeva anavasesapariyādānametaṃ. Tatiyepi eseva nayo. Dutiyaṃ.
                       4-5. Saṃyojanasuttavaṇṇanā
     [64-65] Catutthe kiṃsu saṃyojanoti kiṃsaṃyoona kiṃbandhano. Vicaraṇanti 4-
vicaraṇā pādā 5- bahuvacane ekavacanaṃ kataṃ. Vitakkassa vicaraṇāti 4- vitakko
tassa pādā. Pañcamepi eseva nayo. Pañcamaṃ.
                        6. Attahatasuttavaṇṇanā
      [66] Chaṭṭhe kenassu abbhāhatoti kena abbhāhato. Sukāro
nipātamattaṃ. Icchādhūmāyitoti 6- icchāya āditto. Chaṭṭhaṃ.
                       7-9. Uḍḍitasuttādivaṇṇanā
      [67-69] Sattame taṇhāya uḍḍitoti taṇhāya ullaṅghito. Cakkhuṃ hi
taṇhārajjunā āvunitvā rūpanāgadante uḍḍitaṃ, sotādīni saddādīsūti taṇhāya
uḍḍito loko. Maccunā pihitoti anantare attabhāve kataṃ kammaṃ na dūraṃ
ekacittantaraṃ, balavatiyā pana maraṇantikavedanāya pabbatena viya otthaṭattā sattā
taṃ na bujjhantīti "maccunā pihito loko"ti vuttaṃ. Sattamaṃ.
@Footnote: 1 ka. andha..., Sī., i. anva...  2 ka. andhabhavīti
@3 cha.Ma., i....vā hi kittimena vā  4-4 cha.Ma., i.vicāraṇanti
@5 cha.Ma., i. pādāni   6 cha.Ma. icchādhūpāyito



The Pali Atthakatha in Roman Character Volume 11 Page 92. http://84000.org/tipitaka/read/attha_page.php?book=11&page=92&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2415&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2415&pagebreak=1#p92


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]