ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 91.

        Chaṭṭhe dukkhāti vaṭṭadukkhato. Chaṭṭhaṃ.
        Sattame parāyananti nipphatti avassayo. Sattamaṃ.
                         8. Uppathasuttavaṇṇanā
   [58]  Aṭṭhame rāgo uppathoti sugatiñca nibbānañca gacchantassa
amaggo. Rattidivakkhayo 1- rattīhi divehi ca khīyati. 2- Itthīmalanti sesaṃ bāhiramalaṃ
osaṅkhārādīhi 3- dhovitvā sakkā sodhetuṃ, mātugāmamalena phuṭṭho 4- pana na sakkā
suddho nāma kātunti itthī "malan"ti vuttā. Etthāti ettha itthiyaṃ pajā
sajjati. Tapoti indriyasaṃvaradhutaṅgaguṇaviriyadukkarakārikānaṃ nāmaṃ, idha pana ṭhapetvā
dukkarakārikaṃ sabbāpi kilesasantāpikā paṭipadā vaṭṭati. Brahmacariyanti methunavirati.
                              Aṭṭhamaṃ.
                         9. Dutiyasuttavaṇṇanā
     [59] Navame kissa cābhiratoti kismiṃ abhirato. Dutiyāti sugatiñceva
nibbānañca gacchantassa dutiyikā. Paññā cenaṃ pasāsatīti paññā  etaṃ purisaṃ
"idaṃ karohi, idaṃ mā karī"ti anusāsati. Navamaṃ.
                         10. Kavisuttavaṇṇanā
     [60] Dasame chando nidānanti gāyatiādiko chando gāthānaṃ nidānaṃ.
Pubbavuṭṭhānaṃ 5- pana gāthaṃ ārabhanto hi "katachandena 6- hotū"ti 7- ārabhati.
Viyañjananti jananaṃ. Akkharaṃ hi padaṃ janeti, padaṃ gāthaṃ janeti, gāthā atthaṃ
pakāseti. 8- Nāmasannissitāti samuddādipaṇṇattinissitā. Gāthā ārabhantehi 9-
samuddaṃ vā paṭhaviṃ vā yaṃkiñci nāmaṃ sannissitvāva 10- ārabbhati. Āsayoti
patiṭṭhā. Kavito hi gāthā pavattanti, so tāsaṃ patiṭṭhā hotīti. Dasamaṃ.
                          Jarāvaggo chaṭṭho.
                          ------------
@Footnote: 1 cha.Ma., i. rattin.....rattidivehi,  2 cha.Ma. rattidivesu vā khīyati
@3 cha.Ma., i. bhasmakhārādīhi  4 cha.Ma. duṭṭho  5 cha.Ma., i.pubbapaṭṭhāpanagāthā,
@Ma. pubbavuṭṭhāpanagāthā  6 cha.Ma., i. kataracchanadena  7 Sī., i. hotīti
@8 cha.Ma.,i. pakāsetīti  9 cha.Ma., i. ārabhanto hi  10 cha.Ma., i: nissayitvāva



The Pali Atthakatha in Roman Character Volume 11 Page 91. http://84000.org/tipitaka/read/attha_page.php?book=11&page=91&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2388&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2388&pagebreak=1#p91


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]