ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 90.

        Ratanaṃ, nanu bhagavā anomo sīlena samādhinā paññāya vimuttiyā
        vimuttiñāṇadassanenā"ti.
        Idha pana dullabhapātubhāvaṭṭhena paññā "ratanan"ti vuttaṃ. Puññanti
puññacetanā, sā hi arūpattā pariharituṃ na sakkāti. Paṭhamaṃ.
                        2. Ajarasāsuttavaṇṇanā
    [52] Dutiye ajarasāti ajīraṇena, avipattiyāti attho. Sīlaṃ hi
avipannameva sādhu hoti, vipannasīlaṃ ācariyūpajjhāyādayopi na saṅgaṇhanti,
gatagataṭṭhānena damitabbova 1- hotīti. Dutiyaṃ.
                         3. Mittasuttavaṇṇanā
    [53] Tatiye satthoti saddhicaro 2- jaṅghasattho sakaṭasattho vā. Mittanti
roge uppanne pāṭaṅkiyā vā aññena vā yānena haritvā khemantaṃ sampāpanena
mittaṃ. Sake ghareti attano gehe. Tathārūpe roge jāte puttabhariyādayo
jigucchanti, mātā pana asuciṃpi candanaṃ viya maññati. Tasmā sā sake ghare mittaṃ.
Sahāyo atthajātassāti uppannakiccassa yo taṃ kiccaṃ vahati nittharati, so
kiccesu saha ayanabhāvena sahāyo mittaṃ, surāpānādisahāyā pana na mittā.
Samparāyikanti samparāyahitanti. 3- Tatiyaṃ.
                         4. Vatthusuttavaṇṇanā
    [54] Catutthe puttā vatthūti mahallakabhāvakāle 4- paṭijagganaṭṭhena puttā
patiṭṭhā. Paramāti 5- aññesaṃ akathetabbassapi guyhassa kathetabbayuttatāya bhariyā
paramā 6- sakhā nāmāti. Catutthaṃ.
                      5-7. Paṭhamajanasuttādivaṇṇanā
    [55-57] Pañcame vidhāvatīti parasamuddādigamanavasena ito cito ca
vidhāvati. Pañcamaṃ.
@Footnote: 1 cha.Ma., i. gatagataṭṭhāne niddhamitabbova  2 cha.Ma., i. saddhiṃ caro  3 cha.Ma......hitaṃ
@4 cha.Ma., i. mahallakakāle   5 cha.Ma. paramoti      6 cha.Ma. paramo, Ma. paramasakhā



The Pali Atthakatha in Roman Character Volume 11 Page 90. http://84000.org/tipitaka/read/attha_page.php?book=11&page=90&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2363&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2363&pagebreak=1#p90


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]