ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 88.

Vatvā silāthambho viya khāṇuko viya ca thaddho hutvā tiṭṭhati, sāmīcimpi na
karoti. Kadariyāti idaṃ maccharinoti padasseva vevacanaṃ. Mudukaṃpi hi macchariyaṃ
"macchariyan"tveva vuccati, thaddhaṃ pana kadariyaṃ nāma. Paribhāsakāti bhikkhū gharadvāre
ṭhite disvā "kiṃ tumhe kasitvā āgatā, vappitvā, lāyitvā, mayaṃ attanopi
na labhāma, kuto tumhākaṃ, sīghaṃ nikkhamathā"tiādīhi santajjitvā. 1- Antarāyakarāti
dāyakassa saggantarāyo, paṭiggāhakānaṃ lābhantarāyo, attano upaghātoti imesaṃ
antarāyānaṃ kārakā.
       Samparāyoti paraloko. Ratīti pañcakāmaguṇarati. Khiḍḍāti kāyikakhiḍḍādikā
tividhā khiḍḍā. Diṭṭhe dhamme sa vipākoti tasmiṃ nibbattaṭṭhāne 2- diṭṭhe
dhamme esa vipāko. Samparāye ca duggatīti "yamalokaṃ upapajjare"ti vutte
samparāye ca duggati.
       Vadaññūti bhikkhū gharadvāre ṭhitā kiñcāpi tuṇhī va honti, atthato
pana "bhikkhaṃ dethā"ti vadanti nāma. Tatra ye "mayaṃ pacāma, ime 3- na pacanti,
pacamāne patvā alabhantā kuhiṃ labhissantī"ti deyyadhammaṃ saṃvibhajanti. Te vadaññū
nāma. Pakāsentīti vimānappabhāya jotanti. Parasambhatesūti parehi sampiṇḍitesu.
Samparāye ca suggatīti "ete maggā"ti 4- evaṃ vuttasamparāye sugati. Ubhinnaṃpi
vā etesaṃ tato cavitvā puna samparāyepi duggatisugatiyeva ca hontīti.
                              Navamaṃ.
                        10. Ghaṭīkārasuttavaṇṇanā
     [50] Dasame upapannāseti nibbattivasena upagatā. Vimuttāti avihā-
brahmalokasmiṃ upapattisamanantarā 5- arahattaphalavimuttiyā vimuttā. Mānusaṃ dehanti
idha pañcorambhāgiyasaṃyojanāni evaṃ 6- vuttāni. Dibbayoganti pañca uddhambhāgiya-
saṃyojanāni. Upaccagunti atikkamiṃsu. Upakotiādīni tesaṃ therānaṃ nāmāni.
Kusalī bhāsasi tesanti "kusalan"ti idaṃ vacanaṃ imassa atthīti kusalī, tesaṃ therānaṃ
@Footnote: 1 cha.Ma. saṃtajjakā, Ma. saṃtajjitā, i. santajjetvā    2 cha.Ma. nibbattabhavane
@3 cha.Ma. ime pana   4 cha.Ma., i. saggā"ti   5 cha.Ma....samanantarameva   6 cha.Ma. eva



The Pali Atthakatha in Roman Character Volume 11 Page 88. http://84000.org/tipitaka/read/attha_page.php?book=11&page=88&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2310&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2310&pagebreak=1#p88


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]