ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 86.

                        7. Vanaropasuttavaṇṇanā
    [47] Sattame dhammaṭṭhā sīlasampannāti ke dhammaṭṭhā, ke sīlasampannāti
pucchati. Bhagavā imaṃ pañhaṃ tāva vatthunā 1-  dīpento ārāmaropātiādimāha.
Tattha ārāmaropāti pupphārāmaphalārāmaropakā. Vanaropāti sayaṃ jāte aropitavane 2-
sīmaṃ parikkhipitvā cetiyabodhicaṅkamanamaṇḍapakuṭileṇarattiṭṭhānadivāṭṭhānānaṃ
kārakā chāyūpage rukkhe ropetvā dadamānāpi vanaropāyeva nāma. Setukārakāti
visame setuṃ karonti,  udake nāvaṃ paṭiyādenti. Papanti pānīyadānasālaṃ.
Udapānanti yaṃ kiñci pokkharaṇītaḷākādiṃ. 3- Apassayanti 4- vāsāgāraṃ.
"upāsayan"tipi pāṭho.
      Sadā puññaṃ pavaḍḍhatīti na akusalavitakkaṃ vā vitakkentassa niddāyantassa
vā pavaḍḍhati. Yadā 5-  pana anussarati, tadā pavaḍḍhatīti 6- imamatthaṃ
sandhāya "sadā puññaṃ pavaḍḍhatī"ti vuttaṃ. Dhammaṭṭhā sīlasampannāti tasmiṃ dhamme
ṭhitattā tenapi sīlena sampannattā dhammaṭṭhā sīlasampannā. Athavā evarūpāni
puññāni karontānaṃ dasa kusaladhammā pūrenti, tesu ṭhitattā dhammaṭṭhā.
Teneva ca sīlena sampannattā sīlasampannāti. Sattamaṃ.
                        8. Jetavanasuttavaṇṇanā
     [48] Aṭṭhame idañhi taṃ jetavananti anāthapiṇḍiko devaputto
jetavanassa ceva buddhādīnañca vaṇṇabhaṇanatthaṃ āgato 7- evamāha. Isisaṃghanisevitanti
bhikkhusaṃghanisevitaṃ.
         Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa
kathento kammaṃ vijjātiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā.
Dhammoti samādhipakkhikā dhammā. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitaṃ
uttamanti dasseti. Athavā vijjāti diṭṭhisaṅkappā. Dhammoti vāyāmasatisamādhayo.
@Footnote: 1 cha.Ma., i. thāvaravatthunā       2 cha.Ma. aropimavane, i. aropime vane
@3 i....taḷākādikaṃ         4 cha.Ma., i. upassayaṃ     5 cha.Ma., i. yadā yadā
@6 cha.Ma. tadā tadā tassa vaḍḍhati   7 Ma. bhagavato



The Pali Atthakatha in Roman Character Volume 11 Page 86. http://84000.org/tipitaka/read/attha_page.php?book=11&page=86&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2258&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2258&pagebreak=1#p86


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]