ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 85.

Vā pattassa bhayaṃ natthīti "abhayā nāma sā disā"ti vuttaṃ. Ratho akujjanoti 1-
aṭṭhaṅgikamaggo ca 2- adhippeto. Yathā hi pākatikaratho akkhe vā anabbhañjite
atirekesu vā manussesu abhiruḷhesu kujjati 3- viravati, na evaṃ ariyamaggo. So hi
ekappahārena caturāsītiyāpi pāṇasahassesu abhirūhantesu na kujjati 4- na viravati.
Tasmā "akujjano"ti 5- vutto. Dhammacakkehi saṃyutoti kāyikacetasikaviriyasaṅkhātehi
dhammacakkehi saṃyutto.
      Hirīti ettha hirigahaṇena ottappaṃpi gahitameva hoti. Tassa apālamboti
yathā bāhirakarathassa rathe ṭhitānaṃ yodhānaṃ apatanatthāya dārumayaṃ apālambanaṃ hoti,
evaṃ imassa maggarathassa ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ apālambanaṃ.
Satyassa parivāraṇanti rathassa sīhacammādiparivāro viya imassāpi maggarathassa
sampayuttā sati parivāraṇaṃ. Dhammanti lokuttaramaggaṃ. 6- Sammādiṭṭhipurejavanti
vipassanāsammādiṭṭhi purejavā assa pubbayāyikāti 7- sammādiṭṭhipurejavo, taṃ
sammādiṭṭhipurejavaṃ. Yathā hi paṭhamataraṃ rājapurisehi kāṇakuṇiādīnaṃ nīharaṇena
magge sodhite pacchā rājā nikkhamati, evameva 8- vipassanāsammādiṭṭhiyā aniccādi-
vasena khandhādīsu sodhitesu pacchā bhūmiladdhavaṭṭaṃ parijānamānā maggasammādiṭṭhi
uppajjati. Tena vuttaṃ "dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejavan"ti.
      Iti bhagavā desanaṃ niṭṭhāpetvā avasāne cattāri saccāni dīpesi.
Desanāpariyosāne devaputto sotāpattiphale patiṭṭhāsi. Yathā hi rañño bhojanakāle
attano pamāṇena 9- kabaḷe ukkhitte aṅke nisinno putto attano
mukhappamāṇeneva tato kabaḷaṃ karoti, evameva 10- bhagavati arahattanikūṭena desanaṃ
desentepi sattā attano upanissayānurūpena sotāpattiphalādīni pāpuṇantīti. 11-
Ayaṃpi devaputto sotāpattiphalaṃ patvā bhagavantaṃ gandhādīhi pūjetvā pakkāmīti.
                              Chaṭṭhaṃ.
@Footnote: 1 cha.Ma., i. akūjano  2 cha.Ma., i. va  3 cha.Ma., i. kūjati  4 cha.Ma., i. kūjati
@5 cha.Ma.,i. akūjano  6 Ma. lokuttaradhammaṃ  7 Ma. pubbayāyitā
@8 cha.Ma. evamevaṃ, i.evaṃ  9 cha.Ma. mukhappamāṇe
@10 cha.Ma., i. evamevaṃ   11 cha.Ma. pāpuṇanti



The Pali Atthakatha in Roman Character Volume 11 Page 85. http://84000.org/tipitaka/read/attha_page.php?book=11&page=85&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2231&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2231&pagebreak=1#p85


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]