ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 82.

                         3. Annasuttavaṇṇanā
     [43] Tatiye abhinandantīti patthenti. Bhajatīti upagacchati,
cittagahapatisīvalittherādike viya pacchato pacchato anubandhati. Tasmāti yasmā idhaloke
paraloke ca annadāyakameva anugacchati, tasmā. Sesaṃ uttānamevāti. Tatiyaṃ.
                        4. Ekamūlasuttavaṇṇanā
     [44] Catutthe ekamūlanti avijjā taṇhāya mūlaṃ, taṇhā avijjāya. Idha pana
taṇhā adhippetā. Sā ca 1- dvīhi sassatucchedadiṭṭhīhi āvaṭṭatīti dvāvaṭṭā. 2-
Sā ca rāgādīhi tīhi malehi timalā. Tatrāssā moho sahajātakoṭiyā malaṃ
hoti, rāgadosā upanissayakoṭiyā. Pañca pana kāmaguṇā assā pattharā, 3- tesu
sā pattharatīti pañcapatthaRā. Sā ca apūraṇīyaṭṭhena samuddo. Ajjhattikabāhiresu
panesā dvādasasu āyatanesu āvaṭṭati parivaṭṭatīti dvādasāvaṭṭā apatiṭṭhaṭṭhena
pana pātāloti vuccatīti. Taṃ 4- ekamūlaṃ .pe. Pātālaṃ atari isi, uttari
samatikkamīti attho.
                              Catutthaṃ.
                         5. Anomasuttavaṇṇanā
     [45] Pañcame anomanāmanti sabbaguṇasamannāgatattā avekallanāmaṃ,
paripūranāmanti attho. Nipuṇatthadassinti bhagavā saṇhasukhume khandhantarādayo atthe
passatīti nipuṇatthadasSī. Paññādadanti paññādhigamāya 5- paṭipadaṃ kathanavasena
paññādāyakaṃ. Kāmālaye asattanti pañcakāmaguṇālaye alaggaṃ. Kammānanti bhagavā
mahābodhimaṇḍeyeva ariyamaggena gato, na idāni gacchatīti, 6- atītaṃ pana upādāya
idaṃ vuttaṃ. Mahesinti mahantānaṃ sīlakkhandhādīnañca 7- esitāraṃ pariyesitāranti.
                              Pañcamaṃ.
@Footnote: * pāli. anomiyasutta   1 cha.Ma. sā cāti pāṭho na dissati    2 cha.Ma. dvirāvaṭṭā
@3 cha.Ma. pattharaṇaṭṭhānā, Sī. patthanā             4 cha.Ma. tanti pāṭho na dissati
@5 cha.Ma. anvayapaññādhigamāya     6 cha.Ma. gacchati     7 cha.Ma. sīlakkhandhādīnaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 82. http://84000.org/tipitaka/read/attha_page.php?book=11&page=82&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2152&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2152&pagebreak=1#p82


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]