ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 80.

                           5. Ādittavagga
                        1. Ādittasuttavaṇṇanā
        [41] Ādittavaggassa paṭhame jarāya maraṇena cāti desanāsīsametaṃ,
rāgadīhi pana ekādasahi aggīhi loko ādittova. Dānenāti dānacetanāya.
Dinnaṃ hoti sunībhatanti 1- dānapuññacetanāhi dāyakasseva hoti gharasāmikassa viya
nībhatabhaṇḍakaṃ, tenetaṃ vuttaṃ. Corā harantīti adinne bhoge corāpi  haranti
rājānopi, aggipi dahati, ṭhapitaṭṭhānepi nassanti. Antenāti maraṇena. Sarīraṃ
sapariggahanti sarīrañceva corādīnaṃ vasena avinaṭṭhabhoge ca. Saggamupetīti
vessantaramahārājādayo viya sagge nibbattatīti. Paṭhamaṃ.
                         2. Kindadasuttavaṇṇanā
        [42] Dutiye annadoti yasmā atibalavāpi dve tīṇi bhattāni abhutvā
uṭṭhātuṃ na sakkoti, bhutvā pana dubbalopi hutvā balasampanno hoti, tasmā
"annado balado"ti āha. Vatthadoti yasmā surūpopi duccoḷo vā acoḷo
vā virūpo hoti ohīḷito duddassiko, vatthacchanno devaputto viya sobhati,
tasmā "vatthado hoti vaṇṇado"ti āha. Yānadoti hatthiyānādīnaṃ dāyako,
tesu pana:-
                   na hatthiyānaṃ samaṇassa kappati
                   na assayānaṃ na rathena yātuṃ
                   idañca yānaṃ samaṇassa kappati
                   upāhanā rakkhato sīlakkhandhanti.
       Tasmā chattupāhanakattarayaṭṭhimañcapīṭhānaṃ dāyako yo ca maggaṃ sodheti,
nisseṇiṃ karoti, setuṃ karoti, nāvaṃ paṭiyādeti, sabbopi yānadova hoti.
Sukhado hotīti yānasukhāvahanato sukhado nāma hoti. Cakkhudoti  andhakāre
cakkhumantānaṃpi rūpadassanābhāvato dīpado cakkhudo nāma hoti, anuruddhatthero viya
dibbacakkhusampadaṃ labhati.
@Footnote: 1 cha.Ma. sunīhataṃ evamuparipi



The Pali Atthakatha in Roman Character Volume 11 Page 80. http://84000.org/tipitaka/read/attha_page.php?book=11&page=80&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2101&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2101&pagebreak=1#p80


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]