ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 79.

                      9. Paṭhamapajjunnadhītusuttavaṇṇanā
        [39] Navame pajjunnassa dhītāti pajjunnassa nāma vassavalāhakadevarañño
cātummahārājikassa dhītā. Abhivandeti bhagavā tumhākaṃ pāde vandāmi. Cakkhumatāti
pañcahi cakkhūhi cakkhumantena tathāgatena. Dhammo anubuddhoti "idaṃ mayā pubbe
paresaṃ santike kevalaṃ sutaṃyeva asī"ti vadati. Sāhaṃdānīti sā ahaṃ idāni. Sakkhi
jānāmīti paṭivedhavasena paccakkhameva jānāmi. Vigarahantāti "hīnakkharapadabyañjano"ti
vā "aniyyāniko"ti vā evaṃ garahantā. Roruvanti dve roruvā dhūmaroruvo ca
jālaroruvo ca. Tattha dhūmaroruvo visuṃ hoti, jālaroruvoti pana avīcimahānirayassevetaṃ
nāmaṃ. Tattha hi sattā aggimhi jalante jalante punappunaṃ ravaṃ
ravanti, tasmā so "roruvo"ti vuccati. Ghoranti dāruṇaṃ. Khantiyā upasamena
upetāti rucitvā khametvā gahaṇakhantiyā ca rāgādiupasamena ca upetāti. Navamaṃ.
                     10. Dutiyapajjunnadhītusuttavaṇṇanā
       [40] Dasame dhammaṃ cāti casaddena saṃghañca, iti tīṇi ratanāni
namassamānā idhāgatāti vadati. Atthavatīti atthavatiyo. Bahunāpi kho tanti yaṃ
dhammaṃ sā abhāsi, taṃ dhammaṃ bahunāpi pariyāyena ahaṃ vibhajeyyaṃ. Tādiso dhammoti
tādiso hi ayaṃ bhagavā dhammo, taṃsaṇṭhito sappaṭibhāgo 1- bahūhi pariyāyehi
vibhajitabbayuttakoti dasseti. Lapayissāmīti kathayissāmi. Yāvatā me manasā
pariyattanti yattakaṃ mayā manasā pariyāpuṇitaṃ 2- tassatthaṃ divasaṃ avatvā madhupaṭalaṃ
pīḷentī viya muhutteneva saṅkhittena kathessāmi. Sesaṃ uttānamevāti. Dasamaṃ.
                       Satullapakāyikavaggo catuttho
                         ---------------
@Footnote: 1 cha.Ma. tappaṭibhāgo        2 cha.Ma.,i.pariyāpuṭaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 79. http://84000.org/tipitaka/read/attha_page.php?book=11&page=79&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2079&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2079&pagebreak=1#p79


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]