ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 78.

       Nāgo vata bhoti ettha bhoti dhammālapanaṃ. Balavantaṭṭhena nāgo.
Nāgavatāti nāgabhāvena. Sīho vatātiādīsu asantāsanaṭṭhena sīho. Byattaparicariyaṭṭhena 1-
kāraṇākāraṇajānanena vā ājānīyo. Appaṭisamaṭṭhena nisabho.
Gavasatajeṭṭhako hi usabho, gavasahassajeṭṭhako ca āsabho, 2- gavasatasahassajeṭṭhako
nisabhoti vuccati. Bhagavā pana appaṭisamaṭṭhena āsabhaṇṭhānaṃ paṭijānāti. Tenevatthena
idha "nisabho"ti vutto. Dhuravāhaṭṭhena dhorayho. Nibbisevanaṭṭhena danto.
       Passāti aniyamitāṇatti. Samādhinti arahattaphalasamādhiṃ. Suvimuttanti
phalavimuttiyā suvimuttaṃ. Rāgānugataṃ pana cittaṃ abhinataṃ nāma hoti, dosānugataṃ
apanataṃ. Tadubhayapaṭikkhepena na cābhinataṃ na cāpanatanti āha. Na ca sasaṅkhāraniggayha
vāritavatanti 3- na sasaṅkhārena sappayogena kilese niggahetvā
vāritvā vataṃ, 4- kilesānaṃ pana chinnattā vataṃ phalasamādhinā samāhitanti attho.
Atikkamitabbanti viheṭhetabbaṃ ghaṭṭetabbaṃ. Adassanāti aññāṇā. Aññāṇī hi
andhabālova. Evarūpe satthari aparajjheyyāti devadattaṃ ghaṭayamānā vadanti.
       Pañcavedāti itihāsapañcamānaṃ vedānaṃ dhārakā. Sataṃ samanti vassasataṃ.
Tapassīti tapanissitakā hutvā. Caranti  carantā. Na sammā vimuttanti sacepi
evarūpā brāhmaṇā vassasataṃ caranti, cittaṃ ca nesaṃ sammā vimuttaṃ na hoti.
Hīnattarūpā na pāraṃ gamā teti hīnattasabhāvā te nibbānaṃ gamā na honti.
"hīnattharūpā"tipi pāṭho. Hīnatthajātikā parihīnatthāti attho. Taṇhādhipannāti
taṇhāya ajjhotthatā. Vatasīlabaddhāti ajavatakukkuravatādīhi ca vatehi tādiseheva
ca sīlehi baddhā. Lūkhaṃ tapanti pañcatāpatappanaṃ 6- kaṇṭakaseyyādikaṃ tapaṃ. Idāni
sā devatā sāsanassa niyyānikabhāvaṃ kathentī na mānakāmassātiādamāha, taṃ
vuttatthamevāti. Aṭṭhamaṃ.
@Footnote: 1 cha.Ma. bayattaparicayaṭṭhena, Sī. bhattuparicariyatthena ṭīkā. byattuparicaraṇatthena
@2 cha.Ma. vasabho  3 cha.Ma. vāritagatanti  4 cha.Ma. vāritavataṃ
@5 Sī., i. pañcatapatāpanaṃ, cha.Ma. pañcātapatāpanaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 78. http://84000.org/tipitaka/read/attha_page.php?book=11&page=78&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2054&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2054&pagebreak=1#p78


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]