ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 66.

Ārammaṇūpanijjhānena ca jhāyanto. Tattha lakkhaṇūpanijjhānaṃ nāma vipassanāmaggaphalāni.
Vipassanā hi tīṇi lakkhaṇāni upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Maggo
vipassanāya āgatakiccaṃ sādhetīti lakkhaṇūpanijjhānaṃ. Phalaṃ tathalakkhaṇanirodhasaccaṃ
upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Aṭṭha samāpattiyo pana kasiṇārammaṇassa
upanijjhāyanato ārammaṇūpanijjhānanti veditabbā. Paramaṃ sukhaṃ nāma arahattasukhaṃ
adhippetanti. Chaṭṭhaṃ.
                         7. Samayasuttavaṇṇanā
      [37] Sattame sakkesūti "sakyā vata bho kumārā"ti  1- udānaṃ paṭicca
sakkāti laddhanāmānaṃ rākumārānaṃ nivāso ekopi janapado ruḷhisaddena
sakkāti vuccati. Tasmiṃ sakkesu janapade. Mahāvaneti sayaṃ jāte aropite
himavantena saddhiṃ ekābaddhe mahāvane. Sabbeheva arahantehīti imaṃ suttaṃ
kathitadivaseyeva pattaarahantehi.
       Tatrāyaṃ anupubbīkathā:- sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa
ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni
kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsikānaṃ kammakarā 2-
sannipatiṃsu. Tattha lokiyanagaravāsino āhaṃsu "idaṃ udakaṃ ubhato hariyamānaṃ 3- na
tumhākaṃ, na amhākaṃ pahossati, 4- amhākaṃ pana sassaṃ ekaudakeneva nipphajjissati,
idaṃ udakaṃ amhākaṃ dethā"ti. Kapilavatthuvāsino āhaṃsu "tumhesu koṭṭhe pūretvā
ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na
sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākaṃpi sassaṃ ekeneva udakena
nipphajjissati, idaṃ udakaṃ amhākaṃ dethā"ti. "na mayaṃ dassāmā"ti. "mayaṃpi na
dassāmā"ti. Evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi
aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.
       Koliyakammakarā 2- vadanti "tumhe kapilavatthuvāsino 5- dārake gahetvā
tajjetha, 6- ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvāsaṃ vasiṃsu, etesaṃ
@Footnote: 1 dī.Sī. 9/267/93 dāsīputtavāda 2 cha.Ma., i. kammakārā evamuparipi
@3 cha.Ma., i. āhariyamānaṃ  4 Ma., Sī., i. pahoti  5 cha.Ma., i. kapilavatthuvāsike
@6 cha.Ma. gajjatha evamuparipi



The Pali Atthakatha in Roman Character Volume 11 Page 66. http://84000.org/tipitaka/read/attha_page.php?book=11&page=66&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1729&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=1729&pagebreak=1#p66


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]